Occurrences

Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Bhāratamañjarī

Rāmāyaṇa
Rām, Ay, 58, 46.1 putravyasanajaṃ duḥkhaṃ yad etan mama sāmpratam /
Rām, Ki, 21, 10.1 saṃtatiś ca yathādṛṣṭā kṛtyaṃ yac cāpi sāmpratam /
Daśakumāracarita
DKCar, 1, 1, 26.2 tasmādasmākaṃ yuddhaṃ sāṃpratam asāṃpratam /
Harivaṃśa
HV, 7, 4.3 vaivasvataś ca kauravya sāṃprato manur ucyate //
HV, 7, 33.1 manor vaivasvatasyaite vartante sāṃprate 'ntare /
HV, 7, 55.2 visargaṃ bharataśreṣṭha sāṃpratasya mahādyute //
Liṅgapurāṇa
LiPur, 1, 70, 110.1 prathamaḥ sāṃpratasteṣāṃ kalpo'yaṃ vartate dvijāḥ /
Matsyapurāṇa
MPur, 51, 45.1 tairevaṃ tu prasaṃkhyātaṃ sāmpratānāgateṣviha /
MPur, 124, 10.2 abhimānino hyatītā ye tulyāste sāmprataistviha //
MPur, 124, 11.2 tasmādvai sāmpratairdevairvakṣyāmi vasudhātalam //
MPur, 124, 12.1 divyasya saṃniveśo vai sāmprataireva kṛtsnaśaḥ /
Sāṃkhyakārikā
SāṃKār, 1, 33.2 sāmpratakālam bāhyaṃ trikālam ābhyantaraṃ karaṇam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
SKBh zu SāṃKār, 33.2, 1.10 evaṃ bāhyaṃ karaṇaṃ sāṃpratakālam uktam /
Bhāratamañjarī
BhāMañj, 1, 461.2 yadatra sāṃprataṃ putra taccintayitumarhasi //