Occurrences

Mahābhārata
Amarakośa
Bodhicaryāvatāra
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Rasaratnākara
Haṃsadūta

Mahābhārata
MBh, 2, 45, 19.1 kadalīmṛgamokāni kṛṣṇaśyāmāruṇāni ca /
Amarakośa
AKośa, 2, 228.1 kadalī kandalī cīnaścamūrupriyakāvapi /
Bodhicaryāvatāra
BoCA, 9, 75.1 yathaiva kadalīstambho na kaścid bhāgaśaḥ kṛtaḥ /
Matsyapurāṇa
MPur, 22, 51.2 sahasrākṣaṃ hiraṇyākṣaṃ tathā ca kadalī nadī //
MPur, 43, 36.2 sāyāhne kadalīkhaṇḍā nirvātastimitā iva //
Suśrutasaṃhitā
Su, Sū., 46, 78.1 śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahābabhruprabhṛtayo bileśayāḥ //
Su, Cik., 8, 37.1 kadalīmṛgalopākapriyakājinasaṃbhṛtān /
Tantrākhyāyikā
TAkhy, 2, 321.1 camūraḥ kadalī kandalī priyaka eṇaka ete mṛgayonayaḥ stutāḥ pañca eva //
Rasaratnākara
RRĀ, Ras.kh., 8, 177.1 tatrāsti stambhakadalī praviśettatra sādhakaḥ /
Haṃsadūta
Haṃsadūta, 1, 56.1 rucīnāmullāsair marakatamayasthūlakadalī kadambāhaṃkāraṃ kavalayati yasyoruyugalam /