Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Laṅkāvatārasūtra
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Āyurvedadīpikā
Śyainikaśāstra
Haṃsadūta

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 7.2 trivṛd eṣa parāvṛtto bālānāṃ kṛcchra ucyate //
Mahābhārata
MBh, 3, 157, 53.2 sa tān dṛṣṭvā parāvṛttān smayamāna ivābravīt //
MBh, 4, 60, 16.2 vihāya kīrtiṃ vipulaṃ yaśaśca yuddhāt parāvṛtya palāyase kim /
MBh, 6, 103, 3.1 muktaśastraṃ parāvṛttaṃ palāyanaparāyaṇam /
MBh, 7, 27, 29.1 samprāptam api neyeṣa parāvṛttaṃ mahādvipam /
MBh, 7, 70, 14.1 athāpare 'pi rājānaḥ parāvṛtya samantataḥ /
MBh, 7, 146, 24.1 duryodhane parāvṛtte śaineyastava vāhinīm /
MBh, 9, 19, 14.2 sa taistu viddhaḥ paramadvipo raṇe tadā parāvṛtya bhṛśaṃ pradudruve //
MBh, 9, 63, 26.1 diṣṭyā nāhaṃ parāvṛtto vairāt prākṛtavajjitaḥ /
MBh, 9, 64, 26.1 diṣṭyā nāhaṃ parāvṛtto yuddhe kasyāṃcid āpadi /
MBh, 12, 99, 39.1 yastu yodhaḥ parāvṛttaḥ saṃtrasto hanyate paraiḥ /
MBh, 14, 68, 19.2 na ca yuddhe parāvṛttastathā saṃjīvatām ayam //
Manusmṛti
ManuS, 3, 217.1 ācamyodak parāvṛtya trir āyamya śanair asūn /
ManuS, 7, 93.2 na bhītaṃ na parāvṛttaṃ satāṃ dharmam anusmaran //
ManuS, 7, 94.1 yas tu bhītaḥ parāvṛttaḥ saṃgrāme hanyate paraiḥ /
ManuS, 7, 95.2 bhartā tat sarvam ādatte parāvṛttahatasya tu //
Rāmāyaṇa
Rām, Utt, 35, 41.2 dṛṣṭvā rāhuḥ parāvṛtya mukhaśeṣaḥ parāṅmukhaḥ //
Agnipurāṇa
AgniPur, 249, 11.1 tasmādanantaraṃ tīkṣṇaṃ parāvṛttaṃ gataṃ ca yat /
Amarakośa
AKośa, 2, 517.1 triṣūpāvṛttaluṭhitau parāvṛtte muhurbhuvi /
Bodhicaryāvatāra
BoCA, 5, 37.2 diśo viśramya vīkṣeta parāvṛtyeva pṛṣṭhataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 50.1 atha sātra parāvṛtya prasādaviśadānanā /
BKŚS, 16, 39.1 kṣaṇena ca parāvṛtya śvasitaspanditodaraḥ /
BKŚS, 18, 268.2 niścityeti parāvṛtya bibhyantīm idam abravam //
BKŚS, 19, 48.2 dārike dve parāvṛtya vanditvā mām avocatām //
BKŚS, 19, 89.2 siddhayātraṃ parāvṛttam apaśyat potavāṇijam //
BKŚS, 20, 35.1 niṣkrāntaś ca parāvṛtya kakṣādvāraṃ yad aikṣata /
BKŚS, 20, 48.2 trastayātaḥ parāvṛtya gāḍham āliṅgitaḥ patiḥ //
BKŚS, 20, 423.2 parāvṛtya parān eva parāghnan paramārgaṇāḥ //
BKŚS, 22, 8.2 prāptavantau parāvṛtya samudrataṭapattanam //
Kāmasūtra
KāSū, 2, 10, 4.2 kṣaṇāt krodhaparāvṛttaiḥ kṣaṇāt prītivilokitaiḥ //
KāSū, 6, 2, 2.1 vyavāye tadupacāreṣu vismayaś catuḥṣaṣṭyāṃ śiṣyatvaṃ tadupadiṣṭānāṃ ca yogānām ābhīkṣṇyenānuyogas tatsātmyād rahasi vṛttir manorathānām ākhyānaṃ guhyānāṃ vaikṛtapracchādanaṃ śayane parāvṛttasyānupekṣaṇam ānulomyaṃ guhyasparśane suptasya cumbanam āliṅganaṃ ca //
Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
Matsyapurāṇa
MPur, 47, 34.3 yuge tv atha parāvṛtte kāle praśithile prabhuḥ //
MPur, 136, 67.2 puraṃ parāvṛtya nu te śarārditā yathā śarīraṃ pavanodaye gatāḥ //
MPur, 144, 68.1 vyākulāstāḥ parāvṛttāstyaktvā devaṃ gṛhāṇi tu /
Bhāgavatapurāṇa
BhāgPur, 3, 33, 27.1 nityārūḍhasamādhitvāt parāvṛttaguṇabhramā /
Bhāratamañjarī
BhāMañj, 1, 1168.2 kṛṣṇādibhiḥ parāvṛttāste hi kālena durjayāḥ //
BhāMañj, 5, 52.2 parāvṛtyāvadaddevaḥ kauravābhimukhānanaḥ //
BhāMañj, 7, 535.1 tato vilulite sainye parāvṛtta ivāmbudhau /
BhāMañj, 9, 44.2 parāvṛtya kṛpadrauṇihārdikyāstūrṇamāyayuḥ //
Hitopadeśa
Hitop, 1, 192.6 parāvṛtya paśya /
Kathāsaritsāgara
KSS, 3, 4, 228.1 tato rājñi parāvṛtte nirāśāṃ tāṃ nṛpātmajām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 2.0 indriyavaicitryam api yathā parāvṛttajihvatvaṃ gajānāṃ cakṣuḥśravatvaṃ bhujaṃgamānām anālokālokitvam ulūkādīnāṃ puruṣāṇāṃ ca keṣāṃcid vipuladṛśām apyadarśanam andhaprāyāṇām api sūkṣmārthadarśitvam iti //
Narmamālā
KṣNarm, 2, 4.1 jṛmbhamāṇā parāvṛttya sācīkṛtavilocanā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 4.0 ṛtūnāṃ saṃvatsarātmakatvaṃ punaḥ punasta evartavaḥ parāvartanta iti jñānārthamavaśyaṃ pratipādanīyam //
Śyainikaśāstra
Śyainikaśāstra, 3, 39.1 parāvṛtto yadi bhavettadāsya purayāyinā /
Śyainikaśāstra, 6, 36.2 parāvṛttyogracañcvā ca prahāro raudrasaṃgaraḥ //
Śyainikaśāstra, 7, 2.1 parāvṛttya tataḥ sarve ye 'nye maṇḍalacāriṇaḥ /
Haṃsadūta
Haṃsadūta, 1, 5.2 parāvṛttaśvāsāṅkuracalitakaṇṭhīṃ kalayatāṃ sakhīsaṃdohānāṃ pramadabharaśālī dhvanirabhūt //
Haṃsadūta, 1, 26.2 parāvartiṣyante tulitamurajinnūpuraravāt tava dhvānāttāsāṃ bahirapi gatāḥ kṣipramasavaḥ //