Occurrences

Kauśikasūtra
Nirukta
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Meghadūta
Narmamālā
Rājanighaṇṭu
Caurapañcaśikā

Kauśikasūtra
KauśS, 8, 7, 22.0 upamitām iti yacchālayā saha dāsyan bhavati tad antar bhavatyapihitam //
KauśS, 8, 7, 29.0 upamitām iti mantroktāni pracṛtati //
Nirukta
N, 1, 4, 10.0 upariṣṭād upācārastasya yenopamimīte //
Ṛgveda
ṚV, 1, 84, 20.2 viśvā ca na upamimīhi mānuṣa vasūni carṣaṇibhya ā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 56.0 upamitaṃ vyāghrādibhiḥ sāmānyāprayoge //
Mahābhārata
MBh, 12, 92, 41.1 sahasrākṣeṇa rājā hi sarva evopamīyate /
Saundarānanda
SaundĀ, 9, 8.1 himātapavyādhijarākṣudādibhir yadāpyanarthair upamīyate jagat /
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 57.2 kāntayā ca vimuktasya duḥkhaṃ kenopamīyate //
Daśakumāracarita
DKCar, 1, 1, 38.1 athārdharātre nidrānilīnanetre parijane vijane śokapārāvāram apāram uttartum aśaknuvatī senāniveśadeśaṃ niḥśabdaleśaṃ śanairatikramya yasmin rathasya saṃsaktatayā tadānayanapalāyanaśrāntā gantumakṣamāḥ kṣamāpatirathyāḥ pathyākulāḥ pūrvamatiṣṭhaṃstasya nikaṭavaṭataroḥ śākhāyāṃ mṛtirekhāyāmiva kvaciduttarīyārddhena bandhanaṃ mṛtisādhanaṃ viracya martukāmābhirāmā vāṅmādhurīvirasīkṛtakalakaṇṭhakaṇṭhā sāśrukaṇṭhā vyalapal lāvaṇyopamitapuṣpasāyaka bhūnāyaka bhavāneva bhāvinyapi janmani vallabho bhavatu iti //
DKCar, 1, 1, 46.1 kiñca purā hariścandrarāmacandramukhyā asaṃkhyā mahīndrā aiśvaryopamitamahendrā daivatantraṃ duḥkhayantraṃ samyaganubhūya paścādanekakālaṃ nijarājyamakurvan /
Kirātārjunīya
Kir, 18, 34.2 tena sarvabhuvanātiga loke nopamānam asi nāpy upameyaḥ //
Kumārasaṃbhava
KumSaṃ, 7, 2.2 āsīt puraṃ sānumato 'nurāgād antaḥpuraṃ caikakulopameyam //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 43.1 vākyārtheṇaiva vākyārthaḥ ko 'pi yady upamīyate /
KāvĀ, Dvitīyaḥ paricchedaḥ, 59.2 salakṣaṇasadṛkṣābhasapakṣopamitopamāḥ //
Kāvyālaṃkāra
KāvyAl, 2, 44.2 yat kiṃcit kāntisāmānyācchaśinaivopamīyate //
KāvyAl, 2, 56.1 nanūpamīyate pāṇiḥ kamalena vikāsinā /
KāvyAl, 2, 59.2 nirdiṣṭa upameye'rthe vācyo vā jalado'tra tu //
Meghadūta
Megh, Pūrvameghaḥ, 56.2 vakṣyasy adhvaśramavinayena tasya śṛṅge niṣaṇṇaḥ śobhāṃ śubhrāṃ trinayanavṛṣotkhātapaṅkopameyam //
Narmamālā
KṣNarm, 2, 107.2 tasya kaṇṭhapraṇālasya sthaulyaṃ kenopamīyatām //
KṣNarm, 3, 36.2 yuvā raṇḍāpriyo vipraḥ kandarpeṇopamīyate //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 97.1 pīyūṣopamitaṃ tridoṣaśamanaṃ syād dantaniṣpīḍitaṃ tadvacced gṛhayantrajaṃ tadaparaṃ śleṣmānilaghnaṃ kiyat /
Caurapañcaśikā
CauP, 1, 30.1 adyāpi tāṃ kṣaṇaviyogaviṣopameyāṃ saṅge punar bahutarām amṛtābhiṣekām /
CauP, 1, 43.2 anyābhir apy upamituṃ na mayā ca śakyaṃ rūpaṃ tadīyam iti me hṛdaye vitarkaḥ //