Occurrences

Śatapathabrāhmaṇa
Mahābhārata
Agnipurāṇa
Daśakumāracarita
Viṣṇupurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rājanighaṇṭu
Bhāvaprakāśa

Śatapathabrāhmaṇa
ŚBM, 13, 2, 8, 3.0 ambe ambike'mbālike na mā nayati kaścaneti patnīr udānayaty ahvataivainā etad atho medhyā evaināḥ karoti //
Mahābhārata
MBh, 1, 96, 52.1 ambikāmbālike bhārye prādād bhrātre yavīyase /
MBh, 1, 96, 53.138 ambikāmbālike caiva pariṇīyāgnisaṃnidhau //
MBh, 1, 100, 13.3 ambālikāṃ samādhāya tasyāṃ satyavatī sutam /
MBh, 1, 100, 13.5 viṣaṇṇāmbālikā sādhvī niṣaṇṇā śayanottame /
MBh, 1, 100, 15.2 ambālikām athābhyāgād ṛṣiṃ dṛṣṭvā ca sāpi tam /
MBh, 1, 100, 21.8 anujāmbālikā tatra putraṃ kāle vyajāyata /
MBh, 1, 107, 8.3 gāndhāryām āhite garbhe pāṇḍur ambālikāsutaḥ /
MBh, 5, 170, 9.3 ambā caivāmbikā caiva tathaivāmbālikāparā //
MBh, 5, 170, 10.3 ambālikā ca rājendra rājakanyā yavīyasī //
MBh, 5, 172, 13.1 bhaginyau mama ye nīte ambikāmbālike nṛpa /
MBh, 5, 175, 16.2 ambikāmbālike tvanye yavīyasyau tapodhana //
Agnipurāṇa
AgniPur, 13, 6.2 ambālikā ca bhīṣmeṇa ānīte vijitāriṇā //
AgniPur, 13, 8.1 dhṛtarāṣṭro 'mbālikāyāṃ pāṇḍuś ca vyāsataḥ sutaḥ /
Daśakumāracarita
DKCar, 2, 1, 29.1 sa ca tadduhitary ambālikāyām abalāratnasamākhyātāyām atimātrābhilāṣaḥ prāṇairenaṃ na vyayūyujat //
DKCar, 2, 1, 59.1 tasminneva kṣaṇāntare hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayam āpādayann acakitagatirasau viharati iti vācaḥ samabhavan //
DKCar, 2, 2, 311.1 athāhaṃ tvadabhijñānapratyāyitāyā rāgamañjaryāḥ sakāśād yathepsitāni vasūni labhamānā rājaduhiturambālikāyā dhātrīṃ māṅgalikāṃ tvadādiṣṭena mārgeṇānvarañjayam //
DKCar, 2, 2, 312.1 tāmeva ca saṃkramīkṛtya rāgamañjaryāścāmbālikāyāḥ sakhyaṃ paramavīvṛdham //
DKCar, 2, 2, 372.1 ambālikā ca balavadabhigṛhya caṇḍavarmaṇā haṭhāt pariṇetum ātmabhavanam anīyata //
Viṣṇupurāṇa
ViPur, 4, 20, 36.1 vicitravīryo 'pi kāśīrājatanaye ambāmbālike upayeme //
Bhāratamañjarī
BhāMañj, 1, 458.2 ambikāmbālikākelirasārdrahṛdayo 'bhavat //
BhāMañj, 1, 479.2 ambālikāṃ samabhyāyātsāpi taṃ vīkṣya bhāsvaram //
BhāMañj, 1, 482.2 ambālikā tathā pāṇḍuṃ yaśaḥkarpūrapāṇḍuram //
BhāMañj, 1, 516.2 lebhe devavrataprattaśulkenāmbālikāsutaḥ //
BhāMañj, 5, 593.1 ambāmbikāmbālikā ca tā narendra pramāthinaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 107.1 mācikā prathitāmbaṣṭhā tathāmbāmbālikāmbikā /
Garuḍapurāṇa
GarPur, 1, 140, 36.1 bhārye vicitravīryasya tvambikāmbālike tayoḥ /
GarPur, 1, 145, 7.1 dhṛtarāṣṭro 'mbikāputraḥ pāṇḍurāmbālikāsutaḥ /
Rājanighaṇṭu
RājNigh, Śat., 76.1 ambaṣṭhāmbālikāmbālā śaṭhāmbāmbaṣṭhikāmbikā /
Bhāvaprakāśa
BhPr, 6, 2, 169.1 mācikā prasthikāmbaṣṭhā tathā cāmbālikāmbikā /