Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Laṅkāvatārasūtra
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Mṛgendraṭīkā
Rasahṛdayatantra
Vātūlanāthasūtravṛtti
Gorakṣaśataka
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 8, 4.34 āha ya evamasya bodhisattvasya mahāsattvasya bhagavan avabodhaḥ iyamasya prajñāpāramitā bhagavānāha atyantaviśuddhatvātsubhūte /
Carakasaṃhitā
Ca, Sū., 30, 15.2 tatrāhiṃsā prāṇināṃ prāṇavardhanānām utkṛṣṭatamaṃ vīryaṃ balavardhanānāṃ vidyā bṛṃhaṇānām indriyajayo nandanānāṃ tattvāvabodho harṣaṇānāṃ brahmacaryam ayanānām iti evamāyurvedavido manyante //
Ca, Sū., 30, 27.5 na hyāyurvedasyābhūtvotpattir upalabhyate anyatrāvabodhopadeśābhyām etadvai dvayam adhikṛtyotpattimupadiśantyeke /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Mahābhārata
MBh, 4, 21, 13.1 avabodhāddhi bhītāsmi gandharvāṇāṃ yaśasvinām /
MBh, 6, BhaGī 6, 17.2 yuktasvapnāvabodhasya yogo bhavati duḥkhahā //
Saundarānanda
SaundĀ, 16, 2.1 ṛddhipravekaṃ ca bahuprakāraṃ parasya cetaścaritāvabodham /
SaundĀ, 16, 43.1 śirasyatho vāsasi saṃpradīpte satyāvabodhāya matirvicāryā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 82.2 pāṭhāvabodhānuṣṭhānairadhigacchatyato dhruvam //
Daśakumāracarita
DKCar, 1, 1, 39.1 tadākarṇya nīhārakarakiraṇanikarasaṃparkalabdhāvabodho māgadho 'gādharudhiravikṣaraṇanaṣṭaceṣṭo devīvākyameva niścinvānas tanvānaḥ priyavacanāni śanaistāmāhvayat //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
Kirātārjunīya
Kir, 6, 41.1 bhavavītaye hatabṛhattamasām avabodhavāri rajasaḥ śamanam /
Kir, 11, 20.2 tau hi tattvāvabodhasya durucchedāv upaplavau //
Kumārasaṃbhava
KumSaṃ, 2, 8.2 yau tu svapnāvabodhau tau bhūtānāṃ pralayodayau //
Kāmasūtra
KāSū, 2, 1, 33.2 mandānām avabodhārthaṃ vistaro 'taḥ pravakṣyate //
KāSū, 6, 3, 5.1 tasya sāradravyāṇi prāg avabodhād anyāpadeśena haste kurvīta /
Laṅkāvatārasūtra
LAS, 1, 44.33 teṣāṃ kautūhalavinivṛttyarthaṃ bhagavantaṃ paripṛcchati sma kaḥ khalvatra hetuḥ kaḥ pratyayaḥ smitasya pravṛttaye bhagavānāha sādhu sādhu mahāmate sādhu khalu punastvaṃ mahāmate lokasvabhāvamavalokya kudṛṣṭipatitānāṃ ca lokānāṃ traikālyacittāvabodhāya mā praṣṭumārabdhaḥ /
LAS, 2, 132.67 anye punarmahāmate ātmasattvajīvapoṣapuruṣapudgalasattvāvabodhānnirvāṇam anveṣante /
LAS, 2, 136.16 nimittalakṣaṇābhiniveśaḥ punar yaduta teṣveva ādhyātmikabāhyeṣu dharmeṣu svasāmānyalakṣaṇaparijñānāvabodhaḥ /
LAS, 2, 137.6 tatra mahāmate dharmanairātmyajñānaṃ katamat yaduta skandhadhātvāyatanānāṃ parikalpitalakṣaṇasvabhāvāvabodhaḥ /
LAS, 2, 137.10 bhūmilakṣaṇapravicayāvabodhāt pramuditānantaram anupūrvaṃ navasu bhūmiṣu kṛtavidyo mahādharmameghāṃ pratilabhate /
LAS, 2, 139.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantam adhyeṣate sma deśayatu bhagavān śūnyatānutpādādvayaniḥsvabhāvalakṣaṇaṃ sarvadharmāṇām yena śūnyatānutpādādvayaniḥsvabhāvalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvā nāstyastivikalpavarjitāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeran /
LAS, 2, 143.17 atha khalu mahāmatirbodhisattvaḥ punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān hetupratyayalakṣaṇaṃ sarvadharmāṇām yena hetupratyayalakṣaṇāvabodhena ahaṃ ca anye ca bodhisattvā mahāsattvāḥ sadasaddṛṣṭivikalparahitāḥ sarvabhāvanākramaṃ yugapadutpattiṃ na kalpayeyuḥ /
LAS, 2, 170.12 punaraparaṃ mahāmate śrāvakapratyekabuddhānāṃ nirvāṇaṃ svasāmānyalakṣaṇāvabodhād asaṃsargataḥ /
LAS, 2, 173.13 bhagavānāha na mahāmate mamāhetukakāraṇavādo hetupratyayasaṃkaraśca prasajyate asmin satīdaṃ bruvataḥ grāhyagrāhakābhāvāt svacittadṛśyamātrāvabodhāt /
Nāradasmṛti
NāSmṛ, 1, 2, 19.1 nirākulāvabodhāya dharmasthaiḥ suvicāritam /
Suśrutasaṃhitā
Su, Utt., 18, 13.1 sukhasvapnāvabodhatvaṃ vaiśadyaṃ varṇapāṭavam /
Viṣṇupurāṇa
ViPur, 2, 15, 2.3 avabodhaṃ janayatā nidāghasya dvijanmanaḥ //
ViPur, 2, 16, 13.2 avabodhāya te brahman dṛṣṭānto darśito mayā //
ViPur, 5, 10, 6.2 avabodhairmanāṃsīva saṃbandhamamalātmanām //
ViPur, 6, 5, 85.1 tejobalaiśvaryamahāvabodha svavīryaśaktyādiguṇaikarāśiḥ /
Śatakatraya
ŚTr, 3, 96.2 atyāge 'pi tanor akhaṇḍaparamānandāvabodhaspṛśā madhvāko 'pi śivaprasādasulabhaḥ sampatsyate yoginām //
Bhāgavatapurāṇa
BhāgPur, 3, 7, 5.2 aviluptāvabodhātmā sa yujyetājayā katham //
BhāgPur, 3, 9, 2.1 rūpaṃ yad etad avabodharasodayena śaśvannivṛttatamasaḥ sadanugrahāya /
BhāgPur, 3, 24, 32.2 aiśvaryavairāgyayaśo'vabodhavīryaśriyā pūrtam ahaṃ prapadye //
BhāgPur, 3, 32, 36.1 ātmatattvāvabodhena vairāgyeṇa dṛḍhena ca /
BhāgPur, 4, 13, 8.2 avabodharasaikātmyamānandamanusaṃtatam //
BhāgPur, 10, 2, 29.1 bibharṣi rūpāṇyavabodha ātmā kṣemāya lokasya carācarasya /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 2.0 jñānaṃ hi dvirūpam avabodharūpaṃ śabdarūpaṃ ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 3.0 tad avabodharūpaṃ śabdarūpārūḍhaṃ sarveṣu pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 4.0 tatrāditaḥ parameśvarād avabodharūpam eva tāvat kathaṃ prāptaṃ kathaṃ ca śabdarūpatām etya bahubhedabhinnaṃ sampannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 15.0 tathāvidheśvarāvabodhāt paramocanaṃ sakalalokopahāsāvahaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 1.0 yeṣāṃ bhūtāvadhi pṛthivyādisthityantaṃ pāramāṇavaṃ jagat teṣāṃ pūrvoditāt dravyādiṣaṭpadārthajñānāt ṣoḍaśapadārthāvabodhād vā niḥśreyasāvāpter hetor jñānasūkṣmatā prabodhataikṣṇyaṃ jñātam //
Rasahṛdayatantra
RHT, 2, 21.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ //
RHT, 3, 29.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayākhye tantre nirmukhavāsanāmukhāntarbhūtasamukhapattrābhrakacaraṇātmakas tṛtīyo 'vabodhaḥ //
RHT, 12, 13.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ //
RHT, 16, 37.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 24.0 tasyaiveha manāk satām avabodhārtham asmābhir vṛttir iyaṃ kṛtā iti śivam //
Gorakṣaśataka
GorŚ, 1, 4.2 dhruvaṃ yasyāvabodhena jāyate paramaṃ padam //
Janmamaraṇavicāra
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 3.0 tasya śarīrasya nityasya jñānāt sarvotkṛṣṭenānenaiva śarīraṃ nityaṃ bhaved ityavabodhāt tasyaivābhyāsācca muktir bhavati //
MuA zu RHT, 2, 21.1, 13.0 iti śrīmatkuralakulapayodhisudhākaramiśramaheśātmajacaturbhujamiśraviracitāyāṃ mugdhāvabodhinyāṃ rasahṛdayaṭīkāyāṃ rasaśodhanātmako dvitīyo'vabodhaḥ //
MuA zu RHT, 3, 29.1, 9.0 iti śrīmatkuralavaṃśapayodhisudhāramiśramaheśātmajacaturbhujaviracitāyāṃ mugdhāvabodhinyāṃ rasahṛdayaṭīkāyāṃ nirmukhavāsanāmukhāntarbhūtasamukhapattrādhrakacāraṇātmakas tṛtīyo 'vabodhaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 12, 13.0 rasahṛdaye'ṣṭamāvabodhe pāradasya kṛṣṭimapi pūjyapādā udājahruḥ //
RRSṬīkā zu RRS, 10, 28.2, 2.0 gatvaradravyaṃ pāradarasakamanaḥśilāharitālaprabhṛti madhye dattvā kulālena yā nirmukhaiva vidhīyate etatsamā tāmramūṣā rasahṛdaye 'ṣṭādaśāvabodhe 'bhihitā //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 96.4 sarvadharmasamatāvabodhāddhi kāśyapa nirvāṇam //
SDhPS, 5, 183.1 sarvadharmāvabodhāttu samyaksaṃbuddha ucyate /
SDhPS, 5, 194.2 sarvadharmāvabodhāttu nirvāṇaṃ prāpyate 'mṛtam //