Occurrences

Mahābhārata
Rāmāyaṇa
Kumārasaṃbhava
Tantrākhyāyikā
Bhāgavatapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 126, 10.1 asamāpte tatastasya vacane vadatāṃ vara /
MBh, 12, 277, 21.2 asamāpte parityajya paścād api mariṣyasi //
MBh, 12, 329, 20.2 yasmāt tvayānyo vṛto hotā tasmād asamāptayajñastvam apūrvāt sattvajātād vadhaṃ prāpsyasīti /
Rāmāyaṇa
Rām, Bā, 28, 5.2 asamāpte kratau tasmin svakāryam abhipadyatām //
Rām, Utt, 18, 15.1 māheśvaram idaṃ satram asamāptaṃ kulaṃ dahet /
Rām, Utt, 30, 12.1 tasmiṃśced asamāpte tu japyahome vibhāvasoḥ /
Kumārasaṃbhava
KumSaṃ, 4, 19.1 vibudhair asi yasya dāruṇair asamāpte parikarmaṇi smṛtaḥ /
Tantrākhyāyikā
TAkhy, 1, 50.1 abhimukhaś cāsyā bhartā madavilopāsamāptākṣaravacanaḥ pariskhalitagatir avasrastavāsāḥ samāyātaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 50.1 kurv adhvarasyoddharaṇaṃ hatasya bhoḥ tvayāsamāptasya mano prajāpateḥ /
Bhāratamañjarī
BhāMañj, 7, 241.1 asamāpte 'hni nikhile na hataścejjayadrathaḥ /
BhāMañj, 13, 712.1 asamāptasvakāryāṇāmāyuḥ svalpam amudritam /