Occurrences

Buddhacarita
Mahābhārata
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 5, 85.2 pramuditamanasaśca devasaṅghā vyavasitapāraṇamāśaśaṃsire 'smai //
Mahābhārata
MBh, 3, 198, 79.1 pāraṇaṃ cāpi vidyānāṃ tīrthānām avagāhanam /
MBh, 7, 57, 79.2 tacca pāśupataṃ ghoraṃ pratijñāyāśca pāraṇam //
MBh, 9, 59, 14.1 pratijñāpāraṇaṃ dharmaḥ kṣatriyasyeti vettha ha /
MBh, 12, 61, 15.1 bharaṇaṃ putradārāṇāṃ vedānāṃ pāraṇaṃ tathā /
MBh, 12, 226, 9.1 tapasā vā sumahatā vidyānāṃ pāraṇena vā /
MBh, 12, 347, 5.2 śiṣyāṇāṃ guruśuśrūṣā viprāṇāṃ vedapāraṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 115.1 tapaḥkṛśāṃ sakaruṇaḥ pitā kāritapāraṇām /
Matsyapurāṇa
MPur, 55, 19.2 saptame vastrayugmaṃ ca pāraṇe tvadhikaṃ bhavet //
MPur, 55, 20.1 caturdaśe tu samprāpte pāraṇe nāradābdike /
Garuḍapurāṇa
GarPur, 1, 122, 6.2 tataśca pāraṇaṃ kuryāddharermāsopavāsakṛt //
GarPur, 1, 123, 13.2 dvādaśyāṃ pāraṇaṃ kuryātsūtake mṛtake caret //
GarPur, 1, 125, 4.1 dvādaśī tu tadā grāhyā trayodaśyāṃ tu pāraṇam /
GarPur, 1, 127, 19.2 paścāttu pāraṇaṃ kuryānnātitṛptaḥ sakṛdvrataḥ //
GarPur, 1, 130, 3.1 aṣṭamyāṃ pāraṇaṃ kuryānmarīcaṃ prāśya svargabhāk /
GarPur, 1, 131, 4.2 upoṣito 'rcayenmantrais tithibhānte ca pāraṇam //
Kathāsaritsāgara
KSS, 3, 5, 12.1 utsavavyagrapaure ca vihite vratapāraṇe /
KSS, 4, 1, 146.2 devī ca sā narapatiś ca sabandhubhṛtyau baddhotsavau vidadhatur vratapāraṇāni //
KSS, 4, 3, 44.1 evam uktaśca devyā sa prabuddhaḥ kṛtapāraṇaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 127.2 upoṣyā dvādaśī tatra trayodaśyāṃ tu pāraṇam //
KAM, 1, 134.2 tatra kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇaṃ //
KAM, 1, 136.2 tatra kratuśataṃ puṇyaṃ trayodaśyāṃ tu pāraṇam //
KAM, 1, 138.2 upoṣyā dvādaśī puṇyā trayodaśyāṃ tu pāraṇam //
KAM, 1, 148.2 pāraṇe maraṇe caiva tithis tātkālikī smṛtā //
KAM, 1, 157.2 dvādaśadvādaśīr hanti pūrvedyuḥ pāraṇe kṛte //
KAM, 1, 162.3 ambhasā kevalenātha kariṣye vratapāraṇam //
Ānandakanda
ĀK, 1, 16, 126.2 nicaye hṛṣṭamanasā nidadhyāt pāraṇaṃ tataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 52.2 māsopavāsinaḥ kecit kecidṛtvantapāraṇāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 132.1 pāraṇaṃ kuru bhojendra vrataṃ yena na naśyati /
SkPur (Rkh), Revākhaṇḍa, 180, 20.2 daśabhirvājimedhaiśca yeneṣṭaṃ pāraṇaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 181, 62.1 kṛtvā ca pāraṇaṃ tatra vasanviprastayā saha /