Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 11, 5.0 prajāvān paśumān rayimān vīravān bhavati yatraivaṃ vidvān etayā paridadhāti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 26, 2.0 prajayaivainaṃ paśubhī rayyā samardhayati prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 27, 3.0 prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 15, 8.3 ayaṃ catuḥśarāvo ghṛtavān apūpaḥ payasvān agne rayimān puṣṭimāṃś ca /
Chāndogyopaniṣad
ChU, 5, 16, 1.5 tasmāt tvaṃ rayimān puṣṭimān asi //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 14, 4.7 ayaṃ catuḥśarāvo ghṛtavānapūpaḥ payasvānagne rayimānpuṣṭimāṃśca /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 11, 9.1 tvam agne purīṣyo rayimān puṣṭimān asi /
Pañcaviṃśabrāhmaṇa
PB, 10, 6, 2.0 vṛṣavad vṛtravad rayimad viśvavad upasthitaṃ dvitīyasyāhno rūpaṃ pañcadaśasya stomasya traiṣṭubhasya chandaso bṛhataḥ sāmnaḥ //
Taittirīyasaṃhitā
TS, 7, 1, 6, 7.2 prajāvān paśumān rayimān bhavati ya evaṃ veda /
Vaitānasūtra
VaitS, 2, 3, 17.2 agnaye gṛhapataye rayimate puṣṭipataye svāheti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 40.1 ayam agniḥ purīṣyo rayimān puṣṭivardhanaḥ /
VSM, 12, 59.1 agne tvaṃ purīṣyo rayimān puṣṭimāṁ asi /
Āpastambaśrautasūtra
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
Śatapathabrāhmaṇa
ŚBM, 10, 6, 1, 5.6 tasmāt tvaṃ rayimān puṣṭimān asi /
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
Ṛgveda
ṚV, 10, 36, 10.2 jaitraṃ kratuṃ rayimad vīravad yaśas tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 74, 1.2 arvanto vā ye rayimantaḥ sātau vanuṃ vā ye suśruṇaṃ suśruto dhuḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 10, 1.2 agnaye rayimate paśumate puṣṭipataye svāhā /
ŚāṅkhŚS, 2, 15, 4.1 ayam agniḥ purīṣyo rayimān puṣṭivardhanaḥ /