Occurrences

Bhāradvājagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Rājanighaṇṭu
Ānandakanda
Dhanurveda
Haribhaktivilāsa

Bhāradvājagṛhyasūtra
BhārGS, 2, 18, 2.0 atha nakṣatrāṇi tiṣya uttare phalgunī hastaścitrā svāti viśākhe iti //
Jaiminigṛhyasūtra
JaimGS, 1, 7, 1.0 sīmantonnayanaṃ caturthe māsi ṣaṣṭhe 'ṣṭame vā pūrvapakṣe puṇye nakṣatre hastottarābhir vā kuryāt //
Kauśikasūtra
KauśS, 5, 5, 11.0 uttarāsu saṃcinoti //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 6.1 triṣu triṣūttarādiṣu //
Vārāhaśrautasūtra
VārŚS, 3, 2, 8, 14.1 grahāṇām anuvākyā uttaraḥ praiṣā uttarā yājyottarās tisro 'vadānānām uttamaḥ sviṣṭakṛtaḥ pañcamo 'nuyājapraiṣā vāyodhasasya kavādvāyo vasāṃ praiṣān adhīmahi //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 11.13 uttarayor ādadhīta /
Mahābhārata
MBh, 1, 2, 133.1 virāṭenottarā dattā snuṣā yatra kirīṭinaḥ /
MBh, 1, 45, 13.1 parikṣīṇeṣu kuruṣu uttarāyām ajāyata /
MBh, 4, 35, 17.3 uttarāyāḥ pramukhataḥ sarvaṃ jānann ariṃdama //
MBh, 4, 35, 22.1 athottarā ca kanyāśca sakhyastām abruvaṃstadā /
MBh, 4, 61, 12.1 tathā visaṃjñeṣu pareṣu pārthaḥ smṛtvā tu vākyāni tathottarāyāḥ /
MBh, 4, 63, 26.1 uttarā ca kumārībhir bahvībhir abhisaṃvṛtā /
MBh, 4, 64, 35.1 uttarā tu mahārhāṇi vividhāni tanūni ca /
MBh, 4, 66, 16.2 uttarāṃ ca prayacchāmi pārthāya yadi te matam //
MBh, 4, 66, 27.1 uttarāṃ pratigṛhṇātu savyasācī dhanaṃjayaḥ /
MBh, 4, 67, 7.2 snuṣārtham uttarāṃ rājan pratigṛhṇāmi te sutām //
MBh, 4, 67, 30.1 parivāryottarāṃ tās tu rājaputrīm alaṃkṛtām /
MBh, 5, 109, 1.3 tasmād uttāraṇaphalād uttaretyucyate budhaiḥ //
MBh, 5, 109, 24.2 uttareti parikhyātā sarvakarmasu cottarā //
MBh, 11, 20, 27.2 uttarāṃ moghasaṃkalpāṃ matsyarājakulastriyaḥ //
MBh, 11, 20, 28.1 uttarām apakṛṣyainām ārtām ārtatarāḥ svayam /
MBh, 13, 20, 28.1 atha niṣkramya bhagavān prayayāvuttarāmukhaḥ /
MBh, 13, 20, 30.1 sa taṃ pradakṣiṇaṃ kṛtvā triḥ śailaṃ cottarāmukhaḥ /
MBh, 13, 63, 14.2 uttarāviṣaye dattvā svargaloke mahīyate //
MBh, 13, 63, 15.1 yad yat pradīyate dānam uttarāviṣaye naraiḥ /
MBh, 13, 63, 26.2 dattvottarāsvaṣāḍhāsu sarvakāmān avāpnuyāt //
MBh, 13, 63, 32.1 aurabhram uttarāyoge yastu māṃsaṃ prayacchati /
MBh, 13, 89, 6.2 apatyabhāg uttarāsu hastena phalabhāg bhavet //
MBh, 13, 89, 10.2 uttarāsu tvaṣāḍhāsu vītaśokaścarenmahīm //
MBh, 13, 89, 13.2 uttarāsvatha kurvāṇo vindate gāḥ sahasraśaḥ //
MBh, 14, 61, 9.3 uttarāṃ ca mahātejāḥ śokaḥ saṃtyajyatām ayam //
MBh, 14, 65, 5.1 draupadīm uttarāṃ caiva pṛthāṃ cāpyavalokakaḥ /
MBh, 14, 65, 18.2 uttarāṃ ca subhadrāṃ ca draupadīṃ māṃ ca mādhava //
MBh, 14, 65, 22.1 uttarā hi priyoktaṃ vai kathayatyarisūdana /
MBh, 14, 66, 3.2 sottarāyāṃ nipatitā vijaye mayi caiva ha //
MBh, 14, 68, 1.3 uttarā nyapatad bhūmau kṛpaṇā putragṛddhinī //
MBh, 14, 68, 5.1 pratilabhya tu sā saṃjñām uttarā bharatarṣabha /
MBh, 14, 68, 14.2 uttarāṃ tāḥ striyaḥ sarvāḥ punar utthāpayantyuta //
MBh, 14, 68, 18.1 na bravīmyuttare mithyā satyam etad bhaviṣyati /
MBh, 14, 69, 6.1 kuntī drupadaputrī ca subhadrā cottarā tathā /
MBh, 14, 69, 8.1 utthāya tu yathākālam uttarā yadunandanam /
Rāmāyaṇa
Rām, Yu, 4, 4.1 uttarāphalgunī hyadya śvastu hastena yokṣyate /
Rām, Utt, 66, 10.2 uttarām agamacchrīmān diśaṃ himavadāvṛtām //
Agnipurāṇa
AgniPur, 14, 23.2 uttarāyāstato garbhaṃ sa parīkṣidabhūnnṛpaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 163.1 nūnam āṣāḍhaśuklādau pañcamyām uttarāsu ca /
Liṅgapurāṇa
LiPur, 1, 66, 28.2 aśmakasyottarāyāṃ tu mūlakastu suto'bhavat //
LiPur, 1, 82, 78.2 maghā vai pūrvaphālgunya uttarāphālgunī tathā //
LiPur, 2, 1, 34.2 ādāya sarvaṃ vittaṃ ca tataste jagmuruttarām //
Matsyapurāṇa
MPur, 54, 10.2 pūrvottarāphalguniyugmake ca meḍhraṃ namaḥ pañcaśarāya pūjyam //
MPur, 55, 15.2 athottarāphalgunibhe bhruvau ca viśveśvarāyeti ca pūjanīye //
Viṣṇupurāṇa
ViPur, 4, 20, 52.1 abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe //
Abhidhānacintāmaṇi
AbhCint, 2, 26.1 sā tūttarāryamadevā hastaḥ savitṛdaivataḥ /
AbhCint, 2, 27.2 pūrvāṣāḍhā tu sottarā syādvaiśvī śravaṇaḥ punaḥ //
AbhCint, 2, 81.2 aparāthottarodīcī vidikcopadiśaṃ pradik //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 8.2 upalebhe 'bhidhāvantīm uttarāṃ bhayavihvalām //
BhāgPur, 1, 8, 9.1 uttarovāca /
BhāgPur, 1, 12, 1.3 uttarāyā hato garbha īśenājīvitaḥ punaḥ //
BhāgPur, 3, 3, 17.1 uttarāyāṃ dhṛtaḥ pūror vaṃśaḥ sādhvabhimanyunā /
Bhāratamañjarī
BhāMañj, 5, 17.2 yānti bhuktottarāsthāne sundarīnarmasākṣitām //
BhāMañj, 11, 85.2 uttarāyāḥ sthitaṃ garbhe saubhadratanayaṃ śiśum //
BhāMañj, 14, 126.1 uttarāyāḥ suto jātaḥ strīṇāmityutsavasvanaḥ /
BhāMañj, 14, 132.1 athottarā prāpya saṃjñāṃ śītavāribhirukṣitā /
Garuḍapurāṇa
GarPur, 1, 59, 7.1 āpyās tv āṣāḍhapūrvāstu uttarā vaiśvadevatāḥ /
GarPur, 1, 59, 9.1 ājaṃ bhādrapadā pūrvā ahirbudhnyastathottarā /
GarPur, 1, 59, 16.1 hastādipañcaṛkṣāṇi uttarātrayameva ca /
GarPur, 1, 59, 23.2 rohiṇyārdrāṃ tathā puṣyā dhaniṣṭhā cottarātrayam //
GarPur, 1, 59, 37.1 śanivāre varjayecca uttarāphalgunītrayam /
GarPur, 1, 59, 49.2 viśākhā cottarātrīṇi maghārdrā bharaṇī tathā /
Kṛṣiparāśara
KṛṣiPar, 1, 170.1 uttarātrayamūlendramaitrapaitrendudhātṛṣu /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 95.1 pūrvā ca dakṣiṇā caiva paścimā cottarāpi ca /
RājNigh, Sattvādivarga, 97.2 uttarā dik tu kauberī daivī sā syādudīcyapi //
Ānandakanda
ĀK, 1, 2, 81.2 prācyāmavācyāṃ kramaśaḥ pratīcyottarayoḥ śive //
ĀK, 1, 3, 6.1 rohiṇī śravaṇo maitraṃ hastaḥ syāduttarātrayam /
ĀK, 1, 22, 78.2 uttarāsvarkavandākaṃ hṛtaṃ bhādrapadāsu tat //
Dhanurveda
DhanV, 1, 10.1 hastaḥ punarvasuḥ puṣyo rohiṇī cottarātrayam /
Haribhaktivilāsa
HBhVil, 2, 23.2 rohiṇī śravaṇārdrā ca dhaniṣṭhā cottarātrayaḥ /
HBhVil, 2, 24.3 jyeṣṭhottarātrayeṣv eva kuryān mantrābhiṣecanam //