Occurrences

Carakasaṃhitā
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya

Carakasaṃhitā
Ca, Vim., 8, 80.1 tatra cedbhiṣag abhiṣagvā bhiṣajaṃ kaścidevaṃ khalu pṛcchedvamanavirecanāsthāpanānuvāsanaśirovirecanāni prayoktukāmena bhiṣajā katividhayā parīkṣayā katividhameva parīkṣyaṃ kaścātra parīkṣyaviśeṣaḥ kathaṃ ca parīkṣitavyaḥ kiṃprayojanā ca parīkṣā kva ca vamanādīnāṃ pravṛttiḥ kva ca nivṛttiḥ pravṛttinivṛttilakṣaṇasaṃyoge ca kiṃ naiṣṭhikaṃ kāni ca vamanādīnāṃ bheṣajadravyāṇyupayogaṃ gacchantīti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 91.0 atrāha viśeṣagrahaṇaṃ kiṃprayojanam //
PABh zu PāśupSūtra, 1, 9, 92.0 trayodaśakasya karaṇasyānutsargo brahmacaryamityuktvā jihvopasthayor viśeṣagrahaṇaṃ kiṃprayojanaṃ kriyate //
PABh zu PāśupSūtra, 2, 1.1, 3.0 āha kiṃnimittāsyotpādakādipravṛttiḥ kiṃprayojanā vā //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 40.2, 1.19 kiṃprayojanena trayodaśavidhaṃ karaṇaṃ saṃsaratītyevaṃ codite satyāha //