Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Pañcārthabhāṣya
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Kathāsaritsāgara
Nibandhasaṃgraha

Carakasaṃhitā
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Mahābhārata
MBh, 1, 56, 32.28 nāprītir upapadyeta yathā prāpya triviṣṭapam /
MBh, 7, 86, 17.2 saindhavasya vadho na syānmamāprītistathā bhavet //
MBh, 12, 105, 7.2 tyaktvā prītiṃ ca śokaṃ ca labdhvāprītimayaṃ vasu //
MBh, 12, 140, 37.1 teṣāṃ prītyā yaśo mukhyam aprītyā tu viparyayaḥ /
MBh, 12, 212, 30.1 yat tu saṃtāpasaṃyuktam aprītikaram ātmanaḥ /
MBh, 14, 6, 12.2 kva gato 'si kuto vedam aprītisthānam āgatam //
Manusmṛti
ManuS, 12, 28.1 yat tu duḥkhasamāyuktam aprītikaram ātmanaḥ /
Rāmāyaṇa
Rām, Yu, 55, 61.2 aprītiśca bhavet kaṣṭā kīrtināśaśca śāśvataḥ //
Rām, Utt, 44, 18.2 aprītiḥ paramā mahyaṃ bhavet tu prativārite //
Saundarānanda
SaundĀ, 11, 33.2 asukhe ca kutaḥ prītiraprītau ca kuto ratiḥ //
Bodhicaryāvatāra
BoCA, 5, 78.2 aprītiduḥkhaṃ dveṣaistu mahad duḥkhaṃ paratra ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 67.0 ityevamādīni bādhanāyā aprītiphalāyā janmanimittatvād duḥkhānītyupacaryante //
Sāṃkhyakārikā
SāṃKār, 1, 12.1 prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.1 prītyātmakā aprītyātmakā viṣādātmakāśca guṇāḥ sattvarajastamāṃsītyarthaḥ /
SKBh zu SāṃKār, 12.2, 1.4 aprītyātmakaṃ rajaḥ /
SKBh zu SāṃKār, 12.2, 1.5 aprītir duḥkham /
SKBh zu SāṃKār, 12.2, 1.17 prītyaprītyādibhir dharmair āvirbhavanti /
SKBh zu SāṃKār, 12.2, 1.19 yadā rajas tadā sattvatamasī aprītipravṛttidharmeṇa /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.6 aprītir duḥkham aprītyātmako rajoguṇaḥ /
STKau zu SāṃKār, 12.2, 1.6 aprītir duḥkham aprītyātmako rajoguṇaḥ /
Kathāsaritsāgara
KSS, 6, 1, 83.2 aprītyai tad anākhyātam ākhyātaṃ mṛtaye ca me //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 8.1, 3.0 dhātavaste śītādidravādiguṇabhedena dhātuvahasrotasāṃ aprītiḥ viṃśatiguṇasya pratyekaṃ syāt //