Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 34.1 śiśnāt prāśitram apsv avadānaiś carantīti vijñāyate //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 17, 27.0 atha yathāyatanaṃ srucau sādayitvā prāśitram avadyati dakṣiṇasya puroḍāśasyottarārdhād yavamātram ajyāyo yavamātrād āvyādhāt kṛtyatām idaṃ mā rūrupāma yajñasya śuddhaṃ sviṣṭam idaṃ havir iti //
BaudhŚS, 1, 18, 20.0 athāha brahmaṇe prāśitraṃ parihareti //
BaudhŚS, 1, 18, 21.0 pari prāśitraṃ haranti //
BaudhŚS, 4, 8, 18.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā prāśitram avadāyeḍām avadyati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 3, 9.0 prāśitramāhriyamāṇaṃ pratimantrayeta mitrasya tvā cakṣuṣā pratipaśyāmīti //
DrāhŚS, 13, 2, 2.0 prāśitramāhṛtamupaghrāyāpavidhyet //
DrāhŚS, 13, 2, 3.0 ājyaṃ cet prāśitrabhāgān vidhyeyus tad upaghrāyāpa upaspṛśet //
Gopathabrāhmaṇa
GB, 1, 3, 10, 5.0 atha ye ṣaṭ prājāpatyā iḍā ca prāśitraṃ ca yac cāgnīdhrāyāvadyati brahmabhāgo yajamānabhāgo 'nvāhārya eva ṣaṣṭhaḥ //
GB, 2, 1, 2, 6.0 tat prāśitram abhavat //
GB, 2, 1, 3, 4.0 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin ma etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
GB, 2, 1, 4, 3.0 vi vā etad yajñaś chidyate yat prāśitraṃ pariharati //
Kauśikasūtra
KauśS, 9, 6, 17.1 atha yajamānaḥ prāśitraṃ gṛhṇīte //
Kauṣītakibrāhmaṇa
KauṣB, 6, 8, 9.0 tat savitre prāśitraṃ parijahruḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 1, 17.0 śiśnāt prāśitrāvadānam //
KātyŚS, 1, 8, 41.0 iḍāprāśitrāghārāṃś caike //
KātyŚS, 5, 4, 33.0 praṇītāpatnīsaṃnahanāgnimanthanāśrutapratyāśrutapraiṣayajamānavācanahotṛṣadanavaraṇaprāśitrāṅguliparvāñjanāvāntareḍābhāgāparāgnyavabhṛthān na pratiprasthātā //
KātyŚS, 5, 6, 26.0 na prāśitram //
KātyŚS, 5, 9, 14.0 prāśitram avadāyeḍāṃ vā //
Kāṭhakasaṃhitā
KS, 13, 1, 59.0 dvādaśadhā ha tvai sa prāśitrāṇi parijahāra //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 1, 51.0 dvādaśadhā ha tvai sa prāśitraṃ parijahāra //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 18, 1.0 vaṣaṭkṛte hutvā virujya prāśitram avadyatīḍāṃ ca na yajamānabhāgam //
Vaitānasūtra
VaitS, 1, 3, 7.1 prāśitraṃ yavamātram adhastād upariṣṭād vābhighāritam agreṇādhvaryuḥ pariharati //
VaitS, 1, 3, 12.1 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
VaitS, 3, 9, 16.1 prāśitravat pratīkṣya pratigṛhya /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 8.1 agnir mā duriṣṭāt pātu savitāghaśaṃsād yo no anti śapati tam etena jeṣam iti prāśitram avadīyamānam //
VārŚS, 1, 1, 5, 14.1 anūcyamānāsu sāmidhenīṣu vācaṃ yacchet prayājānuyājeṣv ijyamāneṣu pradhāneṣu ca parihṛte prāśitra ā prasthānāt //
VārŚS, 1, 1, 5, 16.1 mārjite 'greṇāhavanīyaṃ prāśitram āhriyamāṇaṃ pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
VārŚS, 1, 3, 5, 1.1 āgneyamadhyād adhihatyāṅguṣṭhenopamadhyamayā ca yavamātraṃ prāśitram avadyati //
Āpastambaśrautasūtra
ĀpŚS, 7, 23, 1.0 prāśitram avadāyeḍāṃ na yajamānabhāgam //
ĀpŚS, 19, 21, 5.3 dve prāśitre 'ṣṭāv iḍāyām //
ĀpŚS, 19, 21, 6.1 caturdhākaraṇakāle sarvāṇi prāśitre samopyaikadhā brahmaṇa upaharati //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 37.2 prāśitram āsye grasane grahās tu te yac carvaṇaṃ te bhagavann agnihotram //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 7, 4.0 mitrasya tvā cakṣuṣā pratīkṣa iti prāśitraṃ pratīkṣya //
ŚāṅkhŚS, 4, 7, 7.0 upakaniṣṭhikayāṅguṣṭhena ca prāśitraṃ gṛhītvā //
ŚāṅkhŚS, 4, 21, 6.0 madhuparka ity ukto yathā prāśitraṃ tathā pratīkṣya //