Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 4, 6, 1.2 tenā sahasyenā vayaṃ ni janānt svāpayāmasi //
Atharvaveda (Śaunaka)
AVŚ, 4, 5, 1.2 tenā sahasyenā vayaṃ ni janānt svāpayāmasi //
AVŚ, 7, 71, 1.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
AVŚ, 8, 3, 22.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 11.1 athaināṃ pradakṣiṇam agniṃ paryāṇayati pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
Maitrāyaṇīsaṃhitā
MS, 2, 3, 1, 58.0 yā vāṃ mitrāvaruṇau sahasyā tanūs tayā vāṃ vidhema //
MS, 2, 3, 1, 64.0 yā vāṃ mitrāvaruṇā ojasyā sahasyā yātavyā rakṣasyā tanūs tayā vām avidhāma //
MS, 2, 7, 2, 17.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
MS, 3, 16, 4, 6.1 idaṃ kṣatraṃ duṣṭaram astv ojo 'nādhṛṣṭaṃ sahasyaṃ sahasvat /
Taittirīyasaṃhitā
TS, 1, 5, 6, 31.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 26.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.10 idaṃ kṣatraṃ duṣṭaram astv ojo anādhṛṣyaṃ sahasyaṃ sahasvat /
ĀśvŚS, 9, 5, 2.0 uśanā yat sahasyair ayātaṃ tvam apo yadave turvaśāyeti sūktamukhīye goṣṭomabhūmistomavanaspatisavānāṃ na tā arvā reṇukakāṭo aśnute na tā naśanti na dabhāti taskaro bal itthā parvatānāṃ dṛḍhā cid yā vanaspatīn devebhyo vanaspate havīṃṣi vanaspate raśanayā niyūyeti sūktamukhīyāḥ //
Ṛgveda
ṚV, 1, 147, 5.1 uta vā yaḥ sahasya pravidvān marto martam marcayati dvayena /
ṚV, 2, 2, 11.1 sa no bodhi sahasya praśaṃsyo yasmin sujātā iṣayanta sūrayaḥ /
ṚV, 5, 22, 4.1 agne cikiddhy asya na idaṃ vacaḥ sahasya /
ṚV, 5, 29, 9.1 uśanā yat sahasyair ayātaṃ gṛham indra jūjuvānebhir aśvaiḥ /
ṚV, 7, 1, 5.1 dā no agne dhiyā rayiṃ suvīraṃ svapatyaṃ sahasya praśastam /
ṚV, 7, 16, 8.2 tāṃs trāyasva sahasya druho nido yacchā naḥ śarma dīrghaśrut //
ṚV, 7, 42, 6.1 evāgniṃ sahasyaṃ vasiṣṭho rāyaskāmo viśvapsnyasya staut /
ṚV, 7, 55, 7.2 tenā sahasyenā vayaṃ ni janān svāpayāmasi //
ṚV, 10, 1, 7.2 pra yāhy acchośato yaviṣṭhāthā vaha sahasyeha devān //
ṚV, 10, 87, 22.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /