Occurrences

Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Taittirīyasaṃhitā
Āpastambaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 16, 1, 14.0 gṛhapatim evādhvaryuḥ prathamaṃ pavayaty atha hotāram atha brahmāṇam athodgātāram //
BaudhŚS, 16, 1, 15.0 pratiprasthātādhvaryuṃ pavayati prastotāraṃ praśāstāraṃ brāhmaṇācchaṃsinam //
BaudhŚS, 16, 1, 16.0 āgnīdhraḥ pratiprasthātāraṃ pavayaty acchāvākaṃ neṣṭāraṃ potāraṃ sadasyam //
BaudhŚS, 16, 1, 17.0 unnetāgnīdhraṃ pavayati grāvastutaṃ subrahmaṇyaṃ pratihartāram ātmānam antataḥ //
BaudhŚS, 16, 1, 18.1 te ced brūyur adhvaryur vāva sarvasya pavayitā sa naḥ sarvān pavayatv iti sa evainān sarvān pavayati //
BaudhŚS, 16, 1, 18.1 te ced brūyur adhvaryur vāva sarvasya pavayitā sa naḥ sarvān pavayatv iti sa evainān sarvān pavayati //
BaudhŚS, 16, 1, 19.1 api vānyonyaṃ pavayanti yady adhīyanto bhavanti //
BaudhŚS, 18, 9, 35.1 athainaṃ tribhir darbhapuñjīlaiḥ pavayati yato vāto manojavā yataḥ kṣaranti sindhavaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 73, 13.0 taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti //
JB, 1, 73, 14.0 chandobhiś ca vāvainaṃ tad devatābhiś cāpavayat //
JB, 1, 73, 15.0 taṃ pavayitvā paścād akṣaṃ sādayati bārhaspatyam asi vānaspatyaṃ prajāpater mūrdhātyāyupātram iti //
Jaiminīyaśrautasūtra
JaimŚS, 8, 19.0 taṃ pratigṛhya dakṣiṇa ūrau nidhāyoparyakṣaṃ pavitram apahṛtya pavayati //
JaimŚS, 8, 21.0 taṃ pavayitvā paścād akṣaṃ sādayati //
JaimŚS, 9, 13.0 saṃtataṃ śukraṃ pavayanti //
JaimŚS, 19, 3.0 atha sadaḥ prapadyaitayaivāvṛtopaviśya dakṣiṇena hotur dhiṣṇyaṃ pūrvayā dvārā sadaso 'dhi niṣkramya pūrvayā dvārā havirdhānaṃ prapadyottarasmin havirdhāne pūtabhṛtaṃ pavayati vasavas tvā punantv ity etenaiva //
Taittirīyasaṃhitā
TS, 2, 1, 10, 3.1 enam pavayati /
TS, 6, 1, 1, 73.0 yad darbhapuñjīlaiḥ pavayati yā eva medhyā yajñiyāḥ sadevā āpas tābhir evainam pavayati //
TS, 6, 1, 1, 73.0 yad darbhapuñjīlaiḥ pavayati yā eva medhyā yajñiyāḥ sadevā āpas tābhir evainam pavayati //
TS, 6, 1, 1, 74.0 dvābhyām pavayati //
TS, 6, 1, 1, 75.0 ahorātrābhyām evainam pavayati //
TS, 6, 1, 1, 76.0 tribhiḥ pavayati //
TS, 6, 1, 1, 78.0 ebhir evainaṃ lokaiḥ pavayati //
TS, 6, 1, 1, 79.0 pañcabhiḥ pavayati //
TS, 6, 1, 1, 82.0 yajñāyaivainam pavayati //
TS, 6, 1, 1, 83.0 ṣaḍbhiḥ pavayati //
TS, 6, 1, 1, 85.0 ṛtubhir evainam pavayati //
TS, 6, 1, 1, 86.0 saptabhiḥ pavayati //
TS, 6, 1, 1, 88.0 chandobhir evainam pavayati //
TS, 6, 1, 1, 89.0 navabhiḥ pavayati //
TS, 6, 1, 1, 91.0 saprāṇam evainam pavayati //
TS, 6, 1, 1, 92.0 ekaviṃśatyā pavayati //
TS, 6, 1, 1, 96.0 yāvān eva puruṣas tam aparivargam pavayati //
TS, 6, 1, 1, 99.0 manasaivainam pavayati //
TS, 6, 1, 1, 101.0 vācaivainam pavayati //
TS, 6, 1, 1, 103.0 savitṛprasūta evainam pavayati //
TS, 6, 1, 2, 3.0 bahiḥ pavayitvāntaḥ prapādayati //
TS, 6, 1, 2, 4.0 manuṣyaloka evainam pavayitvā pūtaṃ devalokam praṇayati //
TS, 6, 4, 5, 28.0 vācaivainam pavayati //
TS, 6, 4, 5, 32.0 gabhastinā hy enam pavayati //
TS, 6, 4, 5, 65.0 ṣaḍbhir aṃśubhiḥ pavayati //
TS, 6, 4, 5, 67.0 ṛtubhir evainam pavayati //
TS, 6, 4, 5, 68.0 triḥ pavayati //
TS, 6, 4, 5, 70.0 ebhir evainaṃ lokaiḥ pavayati //
TS, 6, 4, 9, 14.0 tau bahiṣpavamānena pavayitvā tābhyām etam āśvinam agṛhṇan //
TS, 6, 4, 9, 18.0 ātmānam eva pavayate //
TS, 6, 6, 7, 2.1 īkṣante pavitraṃ vai saumya ātmānam eva pavayante /
TS, 6, 6, 7, 2.2 ya ātmānaṃ na paripaśyed itāsuḥ syād abhidadiṃ kṛtvāvekṣeta tasmin hy ātmānam paripaśyaty atho ātmānam eva pavayate /
Āpastambaśrautasūtra
ĀpŚS, 6, 3, 14.1 yad eva gārhapatye 'dhiśrayati pavayaty evainat //
ĀpŚS, 18, 14, 5.1 athainam ekaśatena darbhapuñjīlaiḥ pavayati /
ĀpŚS, 19, 12, 9.1 athāntarasyāṃ dvādaśa pūrvapakṣān upadadhāti pavitraṃ pavayiṣyann iti //