Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Ṛgveda
Aṣṭādhyāyī
Kāśikāvṛtti

Kāṭhakasaṃhitā
KS, 14, 9, 30.0 neme devā neme 'surāḥ //
KS, 14, 9, 30.0 neme devā neme 'surāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 9, 11.0 neme devā āsan neme 'surāḥ //
MS, 1, 11, 9, 11.0 neme devā āsan neme 'surāḥ //
MS, 2, 1, 4, 44.0 saumāpauṣṇaṃ caruṃ nirvapen nemapiṣṭaṃ paśukāmaḥ //
MS, 2, 1, 5, 41.0 saumāpauṣṇaṃ caruṃ nirvapen nemapiṣṭaṃ paśukāmaḥ //
MS, 2, 1, 6, 13.0 nemaṃ śaramayaṃ barhir bhavati nemam aśaramayam //
MS, 2, 1, 6, 13.0 nemaṃ śaramayaṃ barhir bhavati nemam aśaramayam //
MS, 2, 1, 6, 14.0 nemo vaibhīdaka idhmo nemo 'vaibhīdakaḥ //
MS, 2, 1, 6, 14.0 nemo vaibhīdaka idhmo nemo 'vaibhīdakaḥ //
MS, 2, 3, 3, 17.0 atha yaḥ punaḥ pratigrahīṣyant syāt tasya vāruṇā nemāḥ syuḥ sauryavāruṇā nemāḥ //
MS, 2, 3, 3, 17.0 atha yaḥ punaḥ pratigrahīṣyant syāt tasya vāruṇā nemāḥ syuḥ sauryavāruṇā nemāḥ //
Ṛgveda
ṚV, 1, 54, 8.1 asamaṃ kṣatram asamā manīṣā pra somapā apasā santu neme /
ṚV, 4, 24, 4.2 saṃ yad viśo 'vavṛtranta yudhmā ād in nema indrayante abhīke //
ṚV, 4, 24, 5.1 ād iddha nema indriyaṃ yajanta ād it paktiḥ puroᄆāśaṃ riricyāt /
ṚV, 5, 61, 8.1 uta ghā nemo astutaḥ pumāṁ iti bruve paṇiḥ /
ṚV, 6, 16, 18.1 nahi te pūrtam akṣipad bhuvan nemānāṃ vaso /
ṚV, 8, 100, 3.2 nendro astīti nema u tva āha ka īṃ dadarśa kam abhi ṣṭavāma //
ṚV, 9, 68, 5.2 yūnā ha santā prathamaṃ vi jajñatur guhā hitaṃ janima nemam udyatam //
ṚV, 10, 27, 18.1 vi krośanāso viṣvañca āyan pacāti nemo nahi pakṣad ardhaḥ /
ṚV, 10, 48, 10.1 pra nemasmin dadṛśe somo antar gopā nemam āvir asthā kṛṇoti /
ṚV, 10, 48, 10.1 pra nemasmin dadṛśe somo antar gopā nemam āvir asthā kṛṇoti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 33.1 prathamacaramatayālpārdhakatipayanemāś ca //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 33.1, 1.3 prathamacaramatayālpārdhakatipayanema ity ete jasi vibhāṣā sarvanāmasañjñā bhavanti /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 33.1, 1.13 tatra nema iti sarvādiṣu paṭhyate tasya prāpte vibhāṣā anyeṣām aprāpte /