Occurrences

Aitareyabrāhmaṇa
Gobhilagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 8, 21, 11.0 etena ha vā aindreṇa mahābhiṣekeṇa vasiṣṭhaḥ sudāsam paijavanam abhiṣiṣeca tasmād u sudāḥ paijavanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 11.0 etena ha vā aindreṇa mahābhiṣekeṇa vasiṣṭhaḥ sudāsam paijavanam abhiṣiṣeca tasmād u sudāḥ paijavanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
Gobhilagṛhyasūtra
GobhGS, 1, 9, 12.0 api ha sudāḥ paijavana aindrāgnena sthālīpākeneṣṭvā śataṃ sahasrāṇi dadau //
Ṛgveda
ṚV, 7, 18, 22.2 arhann agne paijavanasya dānaṃ hoteva sadma pary emi rebhan //
ṚV, 7, 18, 23.1 catvāro mā paijavanasya dānāḥ smaddiṣṭayaḥ kṛśanino nireke /
ṚV, 7, 18, 25.2 aviṣṭanā paijavanasya ketaṃ dūṇāśaṃ kṣatram ajaraṃ duvoyu //
Mahābhārata
MBh, 12, 60, 38.1 śūdraḥ paijavano nāma sahasrāṇāṃ śataṃ dadau /
Manusmṛti
ManuS, 7, 41.2 sudāḥ paijavanaś caiva sumukho nimir eva ca //
ManuS, 8, 110.2 vasiṣṭhaś cāpi śapathaṃ śepe paijavane nṛpe //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 11, 14.0 yathā vasiṣṭhaḥ sudāsaḥ paijavanasya purohito babhūva //