Occurrences

Gautamadharmasūtra
Kaṭhopaniṣad
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Abhidhānacintāmaṇi
Bhāratamañjarī
Hitopadeśa
Āryāsaptaśatī

Gautamadharmasūtra
GautDhS, 2, 8, 6.1 paśupālakṣetrakarṣakakulasaṃgatakārayitṛparicārakā bhojyānnāḥ //
Kaṭhopaniṣad
KaṭhUp, 1, 8.1 āśāpratīkṣe saṃgataṃ sūnṛtāṃ ca iṣṭāpūrte putrapaśūṃś ca sarvān /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 105.0 ajaryaṃ saṃgatam //
Mahābhārata
MBh, 1, 69, 26.2 ātmano hanta gacchāmi tvādṛśe nāsti saṃgatam /
MBh, 1, 69, 41.1 manyate caiva lokaste strībhāvān mayi saṃgatam /
MBh, 1, 122, 9.2 nārājñā saṃgataṃ rājñaḥ sakhipūrvaṃ kim iṣyate /
MBh, 1, 122, 35.3 saṃgatānīha jīryanti kālena parijīryataḥ /
MBh, 3, 205, 14.2 ihāham āgato diṣṭyā diṣṭyā me saṃgataṃ tvayā /
MBh, 3, 281, 29.1 satāṃ sakṛt saṃgatam īpsitaṃ paraṃ tataḥ paraṃ mitram iti pracakṣate /
MBh, 3, 281, 29.2 na cāphalaṃ satpuruṣeṇa saṃgataṃ tataḥ satāṃ saṃnivaset samāgame //
MBh, 4, 42, 12.2 asmān vāpyatisaṃdhāya kuryur matsyena saṃgatam //
MBh, 5, 10, 23.2 sakṛt satāṃ saṃgataṃ lipsitavyaṃ tataḥ paraṃ bhavitā bhavyam eva /
MBh, 5, 10, 23.3 nātikramet satpuruṣeṇa saṃgataṃ tasmāt satāṃ saṃgataṃ lipsitavyam //
MBh, 5, 10, 23.3 nātikramet satpuruṣeṇa saṃgataṃ tasmāt satāṃ saṃgataṃ lipsitavyam //
MBh, 5, 10, 24.1 dṛḍhaṃ satāṃ saṃgataṃ cāpi nityaṃ brūyāccārthaṃ hyarthakṛcchreṣu dhīraḥ /
MBh, 5, 10, 24.2 mahārthavat satpuruṣeṇa saṃgataṃ tasmāt santaṃ na jighāṃseta dhīraḥ //
MBh, 7, 4, 11.1 yaunāt saṃbandhakālloke viśiṣṭaṃ saṃgataṃ satām /
MBh, 8, 27, 73.2 madrake saṃgataṃ nāsti kṣudravākye narādhame //
MBh, 8, 27, 80.1 madrake saṃgataṃ nāsti madrako hi sacāpalaḥ /
MBh, 8, 27, 83.1 madrake saṃgataṃ nāsti hataṃ vṛścikato viṣam /
MBh, 12, 137, 13.1 kṣatriye saṃgataṃ nāsti na prītir na ca sauhṛdam /
MBh, 12, 137, 91.1 kumitre saṃgataṃ nāsti nityam asthirasauhṛde /
MBh, 13, 90, 35.1 yaśca śrāddhe kurute saṃgatāni na devayānena pathā sa yāti /
MBh, 14, 7, 22.3 tāval lokānna labheyaṃ tyajeyaṃ saṃgataṃ yadi //
MBh, 14, 7, 23.2 samyag jñāne vaiṣaye vā tyajeyaṃ saṃgataṃ yadi //
MBh, 14, 79, 15.2 sakhyaṃ samabhijānīhi satyaṃ saṃgatam astu te //
Manusmṛti
ManuS, 3, 140.1 yaḥ saṃgatāni kurute mohāt śrāddhena mānavaḥ /
Rāmāyaṇa
Rām, Ki, 30, 7.2 tāṃ prītim anuvartasva pūrvavṛttaṃ ca saṃgatam //
Amarakośa
AKośa, 1, 195.1 atyarthamadhuraṃ sāntvaṃ saṃgataṃ hṛdayaṃgamam /
AKośa, 1, 303.2 pātālabhoginarakaṃ vāri caiṣāṃ ca saṃgatam //
Daśakumāracarita
DKCar, 2, 2, 259.1 aṅgapuraprasiddhaṃ ca tasya kīnāśasyāsmābhiḥ saṃgatam //
Divyāvadāna
Divyāv, 18, 532.1 tatastena vaṇigdārakeṇa tasyā vṛddhāyā abhihitaṃ kutrāsmākaṃ saṃgataṃ bhaviṣyati tayā abhihitaṃ madīye gṛhe //
Divyāv, 18, 535.1 sā kathayati kutrāvakāśe saṃgataṃ bhaviṣyati madīye gṛhe //
Kirātārjunīya
Kir, 14, 22.2 sahāpakṛṣṭair mahatāṃ na saṃgataṃ bhavanti gomāyusakhā na dantinaḥ //
Kāmasūtra
KāSū, 3, 1, 17.2 samasyādyāḥ sahakrīḍā vivāhāḥ saṃgatāni ca /
Abhidhānacintāmaṇi
AbhCint, 2, 182.2 mithyābhiyogo 'bhyākhyānaṃ saṃgataṃ hṛdayaṃgamam //
Bhāratamañjarī
BhāMañj, 13, 550.2 yācakaḥ kāryakālo 'sāvadhunā nāsti saṃgatam //
BhāMañj, 13, 562.1 tacchrutvovāca vihagī nedānīmasti saṃgatam /
Hitopadeśa
Hitop, 4, 139.2 sajjanaiḥ saṃgataṃ kuryād dharmāya ca sukhāya ca //
Āryāsaptaśatī
Āsapt, 2, 432.2 sajjanayoḥ stanayor iva nirantaraṃ saṃgataṃ bhavati //