Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Kauṣītakagṛhyasūtra
Kātyāyanaśrautasūtra
Vaitānasūtra
Āpastambagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Kūrmapurāṇa
Viṣṇusmṛti
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 16.1 śrāvaṇyāṃ paurṇamāsyām āṣāḍhyāṃ vopākṛtya taiṣyāṃ māghyāṃ votsṛjeyuḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 4.1 yady u vai samasta upariṣṭānmāghyāḥ paurṇamāsyā aparapakṣasya saptamyām aṣṭamyāṃ navamyāmiti kriyetāpi vāṣṭamyāmeva //
BaudhGS, 3, 9, 2.1 taiṣyāṃ paurṇamāsyāṃ kriyetāpi vā māghyām //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 13, 4.0 te caturahe purastān māghyai paurṇamāsyai dīkṣante //
Bhāradvājagṛhyasūtra
BhārGS, 2, 15, 2.1 upariṣṭān māghyāḥ prāk phālgunyā yo bahulas tasyāṣṭamī jyeṣṭhayā sampadyate //
BhārGS, 3, 8, 8.0 taiṣīpakṣasya rohiṇyāṃ paurṇamāsyāṃ votsargo 'pi vā māghyām //
Gobhilagṛhyasūtra
GobhGS, 4, 4, 17.0 māghyā ūrdhvam aṣṭamyāṃ sthālīpākaḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 4.1 madhyamāyāṃ māghyā varṣe ca mahāvyāhṛtayaścatasro juhoti ye tātṛṣuḥ iti catasro 'nudrutya vapāṃ juhuyāt /
Kātyāyanaśrautasūtra
KātyŚS, 15, 1, 6.0 māghīpakṣayajanīye dīkṣā //
Vaitānasūtra
VaitS, 6, 1, 1.1 māghyāḥ purastād ekādaśyāṃ saptadaśāvarāḥ sattram upayanto brāhmaṇoktena dīkṣeran //
VaitS, 7, 1, 4.1 māghyā abhiṣecanīyaḥ //
Āpastambagṛhyasūtra
ĀpGS, 21, 10.1 yā māghyāḥ paurṇamāsyā upariṣṭād vyaṣṭakā tasyām aṣṭamī jyeṣṭhayā sampadyate tām ekāṣṭakety ācakṣate //
Carakasaṃhitā
Ca, Cik., 1, 3, 10.1 saṃvatsarānte pauṣīṃ vā māghīṃ vā phālgunīṃ tithim /
Mahābhārata
MBh, 12, 165, 15.1 tasya nityaṃ tathāṣāḍhyāṃ māghyāṃ ca bahavo dvijāḥ /
MBh, 13, 26, 35.2 samāgacchanti māghyāṃ tu prayāge bharatarṣabha //
MBh, 13, 96, 6.2 tīrthāni sarvāṇi parikramanto māghyāṃ yayuḥ kauśikīṃ puṇyatīrthām //
MBh, 14, 86, 8.2 māghī ca paurṇamāsīyaṃ māsaḥ śeṣo vṛkodara //
Kūrmapurāṇa
KūPur, 2, 20, 4.2 tisraścānvaṣṭakāḥ puṇyā māghī pañcadaśī tathā //
Viṣṇusmṛti
ViSmṛ, 76, 1.1 amāvāsyās tisro 'ṣṭakās tisro 'nvaṣṭakā māghī prauṣṭhapady ūrdhvaṃ kṛṣṇatrayodaśī vrīhiyavapākau ceti //
ViSmṛ, 90, 6.1 māghī maghāyutā cet tasyāṃ tilaiḥ śrāddhaṃ kṛtvā pūto bhavati //
ViSmṛ, 90, 20.1 māghyāṃ samatītāyāṃ kṛṣṇadvādaśyāṃ sopavāsaḥ śravaṇaṃ prāpya śrīvāsudevāgrato mahāvartidvayena dīpadvayaṃ dadyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 8.1 kārttikī ca tathā māghī vaiśākhasya tṛtīyikā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 12, 3.0 aindrāpauṣṇena basteneṣṭvā māghyā amāvāsyāyā ekāhopariṣṭād dīkṣeta pavitrāya //
ŚāṅkhŚS, 15, 12, 10.0 māghyāṃ śunāsīrīyam //