Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Āpastambadharmasūtra
Buddhacarita
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 38.1 sagotrāṃ ced amatyopagacchen mātṛvad enāṃ bibhṛyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 13, 8.1 yac ca kiṃcit sagotrāṇāṃ sarveṣāṃ ca saśāntikam /
Gautamadharmasūtra
GautDhS, 3, 5, 12.1 sakhīsayonisagotrāśiṣyabhāryāsu snuṣāyāṃ gavi cagurutalpasamaḥ //
Gopathabrāhmaṇa
GB, 1, 3, 16, 13.0 lāmagāyanasagotrā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 19, 2.1 tābhyām anujñāto bhāryām upayacchet sajātāṃ nagnikāṃ brahmacāriṇīm asagotrām //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 3.0 tābhyām anujñāto jāyāṃ vindetānagnikāṃ samānajātīyām asagotrāṃ mātur asapiṇḍāṃ jyāyasaḥ kanīyasīm //
Āpastambadharmasūtra
ĀpDhS, 2, 11, 15.0 sagotrāya duhitaraṃ na prayacchet //
ĀpDhS, 2, 27, 2.0 sagotrasthānīyāṃ na parebhyaḥ samācakṣīta //
Buddhacarita
BCar, 12, 2.1 sa kālāmasagotreṇa tenālokyaiva dūrataḥ /
Mahābhārata
MBh, 1, 76, 17.8 parabhāryā svasā jyeṣṭhā sagotrā patitā snuṣā /
MBh, 12, 308, 24.1 pārāśaryasagotrasya vṛddhasya sumahātmanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 543.1 bharadvājasagotro 'yam upadhānaṃ tapasvinām /
Kātyāyanasmṛti
KātySmṛ, 1, 864.1 akramoḍhāsutaś caiva sagotrādyas tu jāyate /
Kūrmapurāṇa
KūPur, 2, 23, 37.2 sadyaḥ śaucaṃ samuddiṣṭaṃ sagotre saṃsthite sati //
Nāradasmṛti
NāSmṛ, 2, 12, 7.2 avivāhyāḥ sagotrāḥ syuḥ samānapravarās tathā //
NāSmṛ, 2, 12, 73.1 duhitācāryabhāryā ca sagotrā śaraṇāgatā /
Suśrutasaṃhitā
Su, Cik., 24, 116.1 sagotrāṃ gurupatnīṃ ca tathā pravrajitām api /
Su, Cik., 24, 122.2 liṅginīṃ gurupatnīṃ ca sagotrāmatha parvasu //
Viṣṇusmṛti
ViSmṛ, 36, 7.1 svasuḥ sakhyāḥ sagotrāyā uttamavarṇāyāḥ kumāryā antyajāyā rajasvalāyāḥ śaraṇāgatāyāḥ pravrajitāyā nikṣiptāyāś ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 68.2 sapiṇḍo vā sagotro vā ghṛtābhyakta ṛtāv iyāt //
YāSmṛ, 2, 128.2 kṣetrajaḥ kṣetrajātas tu sagotreṇetareṇa vā //
YāSmṛ, 3, 231.2 sagotrāsu sutantrīṣu gurutalpasamaṃ smṛtam //
Garuḍapurāṇa
GarPur, 1, 35, 2.2 viniyogaikanayanā kātyāyanasagotrajā //
GarPur, 1, 95, 16.2 sapiṇḍo vā sagotro vā ghṛtābhyakta ṛtāviyāt //
GarPur, 1, 105, 9.2 sagotrāsu tathā strīṣu gurutalpasamaṃ smṛtam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 11.1 deśāntaramṛtaḥ kaścit sagotraḥ śrūyate yadi /
ParDhSmṛti, 10, 13.1 mātulānīṃ sagotrāṃ ca prājāpatyatrayaṃ caret /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 100.1 iti hi ajita etena paraṃparodāhāreṇa candrasūryapradīpanāmakānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām ekanāmadheyānām ekakulagotrāṇāṃ yad idaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan //