Occurrences

Kūrmapurāṇa
Liṅgapurāṇa
Mātṛkābhedatantra
Uḍḍāmareśvaratantra

Kūrmapurāṇa
KūPur, 1, 15, 170.2 śilādaputreṇa ca mātṛkābhiḥ sa kālarudro 'bhijagāma devaḥ //
KūPur, 1, 15, 175.2 samāyayau yatra sa kālarudro vimānamāruhya vihīnasattvaḥ //
KūPur, 1, 16, 20.2 namaḥ kālarudrāya saṃhārakartre namo vāsudevāya tubhyaṃ namaste //
KūPur, 2, 31, 92.1 athābravīt kālarudraṃ harirnārāyaṇaḥ prabhuḥ /
KūPur, 2, 43, 31.2 tadā dahatyasau dīptaḥ kālarudrapracoditaḥ //
KūPur, 2, 44, 63.1 namo 'stu kālarudrāya kālarūpāya te namaḥ /
Liṅgapurāṇa
LiPur, 1, 1, 22.1 tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam /
LiPur, 1, 6, 30.1 tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam /
LiPur, 1, 71, 59.1 kālāgnirudrasaṃkāśān kālarudropamāṃstadā /
LiPur, 1, 86, 128.1 vāhneye kālarudrākhyo vāyutattve maheśvaraḥ /
LiPur, 2, 5, 8.1 tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam /
Mātṛkābhedatantra
MBhT, 7, 63.1 tryambakeṇa sthāpayitvā kālarudraṃ prapūjayet /
Uḍḍāmareśvaratantra
UḍḍT, 2, 26.1 uoṃ namo bhagavate mahākālarudrāya tripuravināśanakāraṇāya daha daha dhama dhama paca paca matha matha mohaya mohaya unmādaya unmādaya ucchedaya ucchedaya śrīmahārudra ājñāpayati śabdakarī mohinī bhagavatī kheṃ kheṃ huṃ phaṭ svāhā /