Occurrences

Kauśikasūtra
Vārāhaśrautasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Saundarānanda
Amarakośa
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Āyurvedadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 13, 1, 7.0 ādityopaplave //
Vārāhaśrautasūtra
VārŚS, 3, 2, 3, 32.1 ekasaṃbhāryatā havinām ṛddhau viśvajitaiḥ pañca māsān upetya dvāv upaplavāv āyurgaur daśāho mahāvratam upayanti tena tv āvṛttān sarasān upayanti //
Buddhacarita
BCar, 8, 35.2 suhṛdbruveṇa hy avipaścitā tvayā kṛtaḥ kulasyāsya mahānupaplavaḥ //
BCar, 13, 33.1 upaplavaṃ dharmavidhestu tasya dṛṣṭvā sthitaṃ mārabalaṃ maharṣiḥ /
Carakasaṃhitā
Ca, Śār., 5, 8.1 tasya hetuḥ utpattiḥ vṛddhiḥ upaplavaḥ viyogaśca /
Ca, Śār., 5, 8.2 tatra heturutpattikāraṇaṃ utpattirjanma vṛddhirāpyāyanam upaplavo duḥkhāgamaḥ ṣaḍdhātuvibhāgo viyogaḥ sajīvāpagamaḥ sa prāṇanirodhaḥ sa bhaṅgaḥ sa lokasvabhāvaḥ /
Mahābhārata
MBh, 3, 186, 73.1 tato dvādaśa varṣāṇi payodās ta upaplave /
MBh, 3, 194, 25.1 upaplavo mahān asmān upāvartata keśava /
MBh, 3, 263, 28.1 haraṇaṃ caiva vaidehyā mama cāyam upaplavaḥ /
MBh, 7, 85, 64.2 yathā tvam asmān bhajase vartamānān upaplave //
MBh, 12, 171, 10.2 imaṃ paśyata saṃgatyā mama daivam upaplavam //
MBh, 12, 290, 36.1 upaplavāṃstathā ghorāñ śaśinastejasastathā /
MBh, 12, 315, 13.2 rajasā tamasā caiva somaḥ sopaplavo yathā //
MBh, 14, 39, 15.2 upaplavastu vijñeyastāmasastasya parvasu //
Saundarānanda
SaundĀ, 9, 36.1 yadā śarīre na vaśo 'sti kasyacinnirasyamāne vividhairupaplavaiḥ /
Amarakośa
AKośa, 1, 135.2 sopaplavoparaktau dvau agnyutpāta upāhitaḥ //
Divyāvadāna
Divyāv, 13, 62.1 tajjijñāsayāmi tāvat kasyāpuṇyenāyamupaplavaḥ kiṃ svāgatasya āhosvinmameti //
Harṣacarita
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Kirātārjunīya
Kir, 11, 20.2 tau hi tattvāvabodhasya durucchedāv upaplavau //
Kumārasaṃbhava
KumSaṃ, 2, 32.2 upaplavāya lokānāṃ dhūmaketur ivotthitaḥ //
KumSaṃ, 4, 46.1 atha madanavadhūr upaplavāntaṃ vyasanakṛśā paripālayāṃbabhūva /
Kātyāyanasmṛti
KātySmṛ, 1, 542.2 upaplavanimitte ca vidyād āpatkṛte tu tat //
Liṅgapurāṇa
LiPur, 1, 98, 94.1 jñānaskandho mahājñānī nirutpattir upaplavaḥ /
Matsyapurāṇa
MPur, 33, 20.1 naur upaplavasaṃcāro yatra nityaṃ bhaviṣyati /
Meghadūta
Megh, Pūrvameghaḥ, 17.1 tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 43.1 nadīsaṃtārakāntāradurdeśopaplavādiṣu /
Saṃvitsiddhi
SaṃSi, 1, 205.1 nīlādyupaplavāpetasvacchacinmātrasantatiḥ /
Suśrutasaṃhitā
Su, Sū., 30, 16.2 ameghopaplave yaśca śakracāpataḍidguṇān //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 5.1 doṣopaplavaviśeṣaḥ punaḥ samāsataḥ pañcadaśaprakāraḥ prasaraṇasāmarthyāt yathokto vraṇapraśnādhikāre śuddhatvāt ṣoḍaśaprakāra ityeke //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 21.2, 1.6 etau dvāvapi gacchantau mahatā sāmarthyenāṭavyāṃ sārthasya stenakṛtād upaplavāt svabandhuparityaktau daivād itaścetaśca ceratuḥ /
Viṣṇupurāṇa
ViPur, 3, 14, 13.2 upaplave candramaso raveśca triṣvaṣṭakāsvapyayanadvaye ca //
Abhidhānacintāmaṇi
AbhCint, 2, 39.1 rāhugrāso 'rkendvorgraha uparāga upaplavaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 3, 8.1 dhātūpaplava āsanne vyaktaṃ dravyaguṇātmakam /
Bhāratamañjarī
BhāMañj, 5, 113.1 upaplavavinaṣṭānsa rathena javaśālinā /
BhāMañj, 8, 39.1 trailokyopaplave daityaiḥ prajāpativarorjitaiḥ /
Kathāsaritsāgara
KSS, 3, 2, 105.2 upaplavavinirmuktāṃ mūrtiṃ cāndramasīmiva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
Mugdhāvabodhinī
MuA zu RHT, 1, 30.2, 10.0 tadā vṛddho'kṣamaḥ paraṃ manuṣyaḥ muktiṃ kaivalyaṃ katham āpnuyāt na kathamapītyartho vayasyupaplavabhāvāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 149, 21.1 upaplave candramaso raveśca yo hyaṣṭakānāmayanadvaye ca /