Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Amarakośa
Divyāvadāna

Atharvaveda (Paippalāda)
AVP, 1, 99, 3.1 namo astu varatrābhyo nama īṣāyugebhyaḥ /
Atharvaveda (Śaunaka)
AVŚ, 3, 17, 6.2 śunaṃ varatrā badhyantāṃ śunam aṣṭrām ud iṅgaya //
AVŚ, 11, 3, 10.1 āntrāṇi jatravo gudā varatrāḥ //
Vārāhaśrautasūtra
VārŚS, 2, 1, 5, 1.1 saṃ varatrā dadhātana nir āhāvān kṛṇotana /
VārŚS, 2, 1, 5, 1.3 niṣkṛtāhāvam avaṭaṃ suvaratraṃ suṣecanam /
VārŚS, 2, 1, 5, 1.5 iti yugavaratrāṇi sambadhnāti //
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 1.1 saṃ varatrā dadhātaneti saṃpreṣyati //
ĀpŚS, 20, 3, 16.1 āharanty aiṣīkam udūhaṃ varatrayā vibaddham //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 9, 4.1 araṅgaro vāvadīti tredhā baddho varatrayā /
Ṛgveda
ṚV, 4, 57, 4.2 śunaṃ varatrā badhyantāṃ śunam aṣṭrām ud iṅgaya //
ṚV, 10, 60, 8.1 yathā yugaṃ varatrayā nahyanti dharuṇāya kam /
ṚV, 10, 101, 5.1 nir āhāvān kṛṇotana saṃ varatrā dadhātana /
ṚV, 10, 101, 6.1 iṣkṛtāhāvam avataṃ suvaratraṃ suṣecanam /
ṚV, 10, 102, 8.1 śunam aṣṭrāvy acarat kapardī varatrāyāṃ dārv ānahyamānaḥ /
Amarakośa
AKośa, 2, 508.2 dūṣyā kakṣyā varatrā syātkalpanā sajjanā same //
Divyāvadāna
Divyāv, 18, 20.1 paścād dvau trayo yāvadanupūrveṇa sarve varatrāśchinnāḥ //