Occurrences

Vaikhānasagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 2.0 divaś cyutair gāṅgeyair ādhāvaiḥ sātapair varṣair vāsecanaṃ divyam //
Mahābhārata
MBh, 3, 3, 14.3 gāṅgeyaṃ vāry upaspṛśya prāṇāyāmena tasthivān //
MBh, 13, 27, 27.1 spṛṣṭāni yeṣāṃ gāṅgeyaistoyair gātrāṇi dehinām /
MBh, 13, 27, 28.1 sarvāṇi yeṣāṃ gāṅgeyaistoyaiḥ kṛtyāni dehinām /
MBh, 13, 27, 30.1 snātānāṃ śucibhistoyair gāṅgeyaiḥ prayatātmanām /
MBh, 13, 27, 37.1 yastu sūryeṇa niṣṭaptaṃ gāṅgeyaṃ pibate jalam /
Rāmāyaṇa
Rām, Yu, 19, 2.2 nyagrodhān iva gāṅgeyān sālān haimavatān iva //
Kūrmapurāṇa
KūPur, 2, 38, 8.2 sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam //
Liṅgapurāṇa
LiPur, 1, 2, 23.2 śukrotsargastu rudrasya gāṅgeyodbhava eva ca //
Ānandakanda
ĀK, 1, 17, 11.1 gāṅgeyairvātha nādeyais tāṭākairvāpi sārasaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 6.2 sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam //