Occurrences

Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Arthaśāstra
Mahābhārata
Divyāvadāna
Bhāgavatapurāṇa

Bhāradvājaśrautasūtra
BhārŚS, 7, 4, 5.0 pūrvedyur agniṃ praṇayed ity ekaṃ prokṣāntāṃ parivased ity aparam //
BhārŚS, 7, 6, 1.2 atha yadi prokṣāntāṃ parivaset tadānīm eva barhirādi karma pratipadyate //
Jaiminīyabrāhmaṇa
JB, 1, 240, 3.0 ta u evāparyuṣitā bhavitāraḥ //
Vasiṣṭhadharmasūtra
VasDhS, 13, 12.1 kāmaṃ gomayaparyuṣite parilikhite vā //
VasDhS, 26, 12.2 na parivasanti pāpāni ye ca snātāḥ śirovrataiḥ //
Arthaśāstra
ArthaŚ, 2, 6, 17.1 vartamānaḥ paryuṣito 'nyajātaścāyaḥ //
ArthaŚ, 2, 6, 19.1 paramasāṃvatsarikaḥ parapracārasaṃkrānto vā paryuṣitaḥ //
ArthaŚ, 2, 15, 11.1 tulāmānāntaraṃ hastapūraṇam utkaro vyājī paryuṣitaṃ prārjitaṃ copasthānam iti //
Mahābhārata
MBh, 13, 118, 20.1 bhṛtyātithijanaścāpi gṛhe paryuṣito mayā /
Divyāvadāna
Divyāv, 8, 312.0 udyāne sthitvā anyatamaṃ puruṣamāmantrayate kaścidbhoḥ puruṣa asmin rohitake mahānagare magho nāma sārthavāhaḥ parivasati sa evamāha asti bhoḥ puruṣa //
Bhāgavatapurāṇa
BhāgPur, 11, 6, 12.1 paryuṣṭayā tava vibho vanamālayeyaṃ saṃspardhinī bhagavatī pratipatnīvac chrīḥ /