Occurrences

Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa
Sarvāṅgasundarā
Ānandakanda
Gūḍhārthadīpikā
Nāḍīparīkṣā

Mahābhārata
MBh, 1, 32, 16.2 ato bhūyaśca te buddhir dharme bhavatu susthirā //
MBh, 1, 46, 6.2 śubhācāraṃ śubhakathaṃ susthiraṃ tam alolupam //
MBh, 1, 57, 8.1 paśavyaścaiva puṇyaśca susthiro dhanadhānyavān /
MBh, 3, 270, 2.2 nākampata mahābāhur himavān iva susthiraḥ //
Rāmāyaṇa
Rām, Ki, 20, 10.1 hṛdayaṃ susthiraṃ mahyaṃ dṛṣṭvā vinihataṃ bhuvi /
Rām, Yu, 25, 25.1 tad eṣā susthirā buddhir mṛtyulobhād upasthitā /
Bhāgavatapurāṇa
BhāgPur, 11, 9, 31.1 na hy ekasmād guror jñānaṃ susthiraṃ syāt supuṣkalam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 7.0 sarteḥ susthira iti ghañ sāraśabdaḥ //
Ānandakanda
ĀK, 1, 20, 115.2 yāvatsaṃyamito vāyuryāvacceto'pi susthiram //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 10.0 susthiramānasaḥ ramaṇī ramayet //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 54.1 mandā ca susthirā śītā picchilā śleṣmake bhavet /