Occurrences

Āśvālāyanaśrautasūtra
Ṛgveda
Commentary on Amaraughaśāsana
Rasaratnākara
Mugdhāvabodhinī
Śāṅkhāyanaśrautasūtra

Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 11, 14.0 jarābodha tad viviḍḍhi jaramāṇaḥ samidhyase agninendreṇābhāty agniḥ kṣetrasya patinā vayam iti paridhānīyā yuvaṃ devā kratunā pūrvyeṇeti yājyā //
Ṛgveda
ṚV, 1, 27, 10.1 jarābodha tad viviḍḍhi viśe viśe yajñiyāya /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 2.0 piṇḍasthairyaṃ yad asmād bhavati bata mahāmṛtyurogā dravante daurbhāgyaṃ yāti nāśaṃ harati viṣajarāṃ yāti kāle bhramitvā //
Rasaratnākara
RRĀ, Ras.kh., 2, 12.1 caturmāsair jarāṃ hanti jīved brahmadinaṃ kila /
RRĀ, Ras.kh., 2, 27.2 varṣamātrāñ jarāṃ hanti jīved varṣaśatatrayam //
RRĀ, Ras.kh., 2, 42.1 varṣamātrāj jarāṃ hanti jīved varṣaśatatrayam /
RRĀ, Ras.kh., 2, 44.1 ṣaṇmāsena jarāṃ hanti jīved brahmadinatrayam /
RRĀ, Ras.kh., 2, 48.1 māṣaikaṃ madhunā lehyaṃ varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 2, 57.2 ṣaṇmāsena jarāṃ hanti jīved brahmadinaṃ naraḥ //
RRĀ, Ras.kh., 2, 63.1 abdaikena jarāṃ hanti jīved ācandratārakam /
RRĀ, Ras.kh., 3, 51.1 jāyate dhāritā vaktre varṣānmṛtyujarāpahā /
RRĀ, Ras.kh., 3, 59.1 jāyate dhāritā vaktre varṣānmṛtyujarāpahā /
RRĀ, Ras.kh., 4, 6.1 kṣīraiḥ śayanakāle tu varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 4, 13.2 sādhako bhakṣayen nityaṃ māsān mṛtyujarāpaham //
RRĀ, Ras.kh., 4, 16.1 karṣaikaṃ bhakṣayen nityaṃ varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 4, 17.2 tatkarṣaikaṃ pibet kṣīrairabdān mṛtyujarāpaham //
RRĀ, Ras.kh., 4, 30.1 madhvājyābhyāṃ lihetkarṣaṃ varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 4, 31.1 tulyaṃ bhakṣyaṃ palārdhaṃ tad varṣān mṛtyujarāpaham /
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 11.2 mṛtyorjarāviṣadharasya ca vainateya tubhyaṃ namāmi suravanditasūtarāja /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 8, 7.0 jarābodha jaramāṇa iti stotriyānurūpau hotuḥ //