Occurrences

Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Saundarānanda
Saṅghabhedavastu
Daśakumāracarita
Divyāvadāna
Laṅkāvatārasūtra
Viṣṇupurāṇa
Garuḍapurāṇa
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 3, 19.7 yaścāyaṃ caturaṅgasya balakāyasya vyūhaḥ nāyaṃ rājño bimbisārasya caturaṅgasya balakāyasya vyūhaḥ nāpi rājñaḥ prasenajitaścaturaṅgasya balakāyasya vyūhaḥ nāpi śākyānāṃ caturaṅgasya balakāyasya vyūhaḥ nāpi licchavīnāṃ caturaṅgasya balakāyasya vyūhaḥ yo 'yaṃ māreṇa pāpīyasā abhinirmitaḥ /
Buddhacarita
BCar, 1, 1.1 aikṣvāka ikṣvākusamaprabhāvaḥ śākyeṣvaśakyeṣu viśuddhavṛttaḥ /
BCar, 1, 49.2 śākyeśvarasyālayamājagāma saddharmatarṣādasito maharṣiḥ //
BCar, 1, 58.2 didṛkṣayā śākyakuladhvajasya śakradhvajasyeva samucchritasya //
BCar, 1, 88.1 bhavanamatha vigāhya śākyarājo bhava iva ṣaṇmukhajanmanā pratītaḥ /
BCar, 2, 25.2 kāmeṣu saṅgaṃ janayāṃbabhūva vanāni yāyāditi śākyarājaḥ //
BCar, 2, 27.2 sārdhaṃ tayā śākyanarendravadhvā śacyā sahasrākṣa ivābhireme //
BCar, 5, 1.1 sa tathā viṣayairvilobhyamānaḥ paramārhairapi śākyarājasūnuḥ /
BCar, 5, 36.1 iti durlabham artham ūcivāṃsaṃ tanayaṃ vākyamuvāca śākyarājaḥ /
BCar, 6, 60.2 kāṣāyavastro 'bhiyayau samīpaṃ taṃ śākyarājaprabhavo 'bhyuvāca //
BCar, 7, 13.1 tato dvijātiḥ sa tapovihāraḥ śākyarṣabhāyarṣabhavikramāya /
BCar, 8, 8.1 niśāmya ca srastaśarīragāminau vināgatau śākyakularṣabheṇa tau /
BCar, 9, 11.1 kṛtābhyanujñāvabhitastatastau niṣedatuḥ śākyakuladhvajasya /
BCar, 9, 24.1 śokāmbhasi tvatprabhave hyagādhe duḥkhārṇave majjati śākyarājaḥ /
BCar, 10, 11.2 sa eṣa śākyādhipatestanūjo nirīkṣyate pravrajito janena //
BCar, 13, 28.1 taṃ prekṣya mārasya ca pūrvarātre śākyarṣabhasyaiva ca yuddhakālam /
Lalitavistara
LalVis, 3, 31.2 katamaṃ kulaṃ evaṃguṇasamanvāgataṃ bhaved yāvadvidham anena satpuruṣeṇa nirdiṣṭam teṣāṃ cintāmanaskāraprayuktānāmetadabhūt idaṃ khalvapi śākyakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 31.8 yā ceyaṃ kulapariśuddhirbodhisattvenodāhṛtā sā śākyakula eva saṃdṛśyate //
LalVis, 3, 51.2 varṇanti māyāṃ jananīṃ guṇānvitāṃ pratirūpa sā śākyakulanandanasya //
LalVis, 6, 62.7 sarve ca kapilāhvaye mahāpuravare śākyā anye ca sattvāḥ khādanti sma pibanti sma krīḍanti sma pravicārayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma kaumodyāmiva cāturmāsyāmekāntare krīḍāsukhavihārairviharanti sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 71.2 sarvaśākyagaṇāśca saṃnipātyānandaśabdamudīrayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma /
LalVis, 7, 84.1 iti hi bhikṣavaḥ kapilāhvaye puravare sarvārthasiddhāya pañcamātraiḥ śākyaśataiḥ pañcagṛhaśatāni nirmāpitānyabhūvan bodhisattvamuddiśya /
LalVis, 7, 85.3 tatra te vṛddhavṛddhāḥ śākyāḥ saṃnipatyaivaṃ mataṃ cārayanti sma kā nu khalu samarthā bodhisattvaṃ gopāyituṃ kelayituṃ mamāyituṃ hitacittatayā maitracittatayā guṇacittatayā saumyacittatayā ceti /
LalVis, 7, 85.4 tatra pañcamātrāṇi śākyavadhūśatāni /
LalVis, 7, 85.6 tatra mahallakamahallikāḥ śākyā evamāhuḥ sarvā etā vadhūkā navā dahrāstaruṇyaḥ rūpayauvanamadamattāḥ /
LalVis, 7, 86.1 tato rājā śuddhodanaḥ sarvaṃ śākyagaṇaṃ saṃnipātyaivaṃ mīmāṃsate sma kiṃ nu khalvayaṃ kumāro rājā bhaviṣyati cakravartī āhosvid abhiniṣkramiṣyati pravrajyāyai /
LalVis, 8, 2.1 tadā ca bhikṣavo mahallakamahallikāḥ śākyāḥ saṃnipatya rājānaṃ śuddhodanamupasaṃkramyaivamāhur yatkhalu deva jānīyāḥ devakulaṃ kumāra upanīyatāmiti /
LalVis, 9, 2.1 tatra rājñā śuddhodanena pañcamātraiśca śākyaśataiḥ pañcamātrāṇyābharaṇaśatāni kāritānyabhūvan /
LalVis, 9, 2.3 kārayitvā ca puṣyanakṣatrayogenānuyuktena te śākyā rājānaṃ śuddhodanamupasaṃkramyaivamāhur hanta deva maṇḍyatāṃ kumāra iti /
LalVis, 9, 3.6 tatra yāni bhadrikeṇa śākyarājenābharaṇāni kāritānyabhūvan tāni bodhisattvasya kāye ābadhyante sma /
LalVis, 9, 4.1 tatra vimalā nāmodyānadevatā sā audārikam ātmabhāvam abhisaṃdarśya purataḥ sthitvā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ śākyagaṇaṃ gāthābhirabhibhāṣate sma //
LalVis, 10, 1.8 sarve ca śākyagaṇāḥ śuddhodanaṃ rājānaṃ puraskṛtya bodhisattvasya purato gacchanti sma /
LalVis, 10, 8.3 pariśeṣāḥ śākyāḥ śuddhodanapramukhāḥ prakrāmantaḥ //
LalVis, 11, 5.1 nṛpatipatikuloditaḥ śākyarājātmajo bālasūryaprakāśaprabhaḥ sphuṭitakamalagarbhavarṇaprabhaś cārucandrānano lokajyeṣṭho viduḥ /
LalVis, 11, 9.2 brahme yā ca sahāpatau nivasate kṛṣṇe ca yā ca śriyā sā śrī prāpya imaṃ hi śākyatanayaṃ nopaiti kāṃcitkalām //
LalVis, 12, 1.2 iti hi bhikṣavaḥ saṃvṛddhe kumāre rājā śuddhodano 'pareṇa samayena śākyagaṇena sārdhaṃ saṃsthāgāre niṣaṇṇo 'bhūt /
LalVis, 12, 1.3 tatra te mahallakamahallakāḥ śākyā rājānaṃ śuddhodanamevamāhuḥ yatkhalu devo jānīyāt /
LalVis, 12, 2.2 tatra pañcamātrāṇi śākyaśatāni /
LalVis, 12, 21.3 so 'nupūrveṇa vicaran yena daṇḍapāṇeḥ śākyasya niveśanaṃ tenopasaṃkrāmat /
LalVis, 12, 27.2 āha kasyāsau āha daṇḍapāṇerdeva śākyasya duhitā //
LalVis, 12, 33.1 atha daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā sā dāsīgaṇaparivṛtā puraskṛtā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāmat /
LalVis, 12, 33.1 atha daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā sā dāsīgaṇaparivṛtā puraskṛtā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāmat /
LalVis, 12, 35.1 tatastairguhyapuruṣai rājānaṃ śuddhodanamupasaṃkramyaiṣa vṛttānto nivedito 'bhūd deva daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā tasyāṃ kumārasya cakṣurniviṣṭaṃ muhūrtaṃ ca tayoḥ saṃlāpo 'bhūt //
LalVis, 12, 35.1 tatastairguhyapuruṣai rājānaṃ śuddhodanamupasaṃkramyaiṣa vṛttānto nivedito 'bhūd deva daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā tasyāṃ kumārasya cakṣurniviṣṭaṃ muhūrtaṃ ca tayoḥ saṃlāpo 'bhūt //
LalVis, 12, 36.1 ityetatkhalu vacanaṃ śrutvā rājā śuddhodano daṇḍapāṇeḥ śākyasya purohitaṃ dautyena preṣayati sma yā te duhitā sā mama kumārasya pradīyatāmiti //
LalVis, 12, 37.7 yadāpi mayoktaṃ kasmācchākyakumārāḥ kumārasyopasthānāya nāgacchantīti tadāpyahamabhihitaḥ kiṃ vayaṃ maṇḍakasyopasthānaṃ kariṣyāma iti /
LalVis, 12, 41.1 tatra saptame divase pañcamātrāṇi śākyakumāraśatāni saṃnipatitānyabhūvan /
LalVis, 12, 41.2 daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitābhūd yo vā atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati tasyaiṣā bhaviṣyatīti //
LalVis, 12, 41.2 daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitābhūd yo vā atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati tasyaiṣā bhaviṣyatīti //
LalVis, 12, 42.3 tatra devadattaḥ kumāra īrṣyayā ca śākyabalamadena ca mattaḥ /
LalVis, 12, 49.1 iti hi pañcamātrāṇi śākyakumāraśatāni nagarānniṣkramya yenānyatamaḥ pṛthivīpradeśo yatra śākyakumārāḥ śilpamupadarśayanti sma tenopasaṃkrāman /
LalVis, 12, 49.1 iti hi pañcamātrāṇi śākyakumāraśatāni nagarānniṣkramya yenānyatamaḥ pṛthivīpradeśo yatra śākyakumārāḥ śilpamupadarśayanti sma tenopasaṃkrāman /
LalVis, 12, 49.2 rājāpi śuddhodano mahallakamahallakāśca śākyā mahāṃśca janakāyo yenāsau pṛthivīpradeśastenopasaṃkrāman bodhisattvasya cānyeṣāṃ ca śākyakumārāṇāṃ śilpaviśeṣaṃ draṣṭukāmāḥ //
LalVis, 12, 49.2 rājāpi śuddhodano mahallakamahallakāśca śākyā mahāṃśca janakāyo yenāsau pṛthivīpradeśastenopasaṃkrāman bodhisattvasya cānyeṣāṃ ca śākyakumārāṇāṃ śilpaviśeṣaṃ draṣṭukāmāḥ //
LalVis, 12, 50.1 tatra ādita eva ye śākyakumārā lipyāṃ paṭuvidhijñāste bodhisattvena sārdhaṃ lipiṃ viśeṣayanti sma /
LalVis, 12, 50.2 tatra taiḥ śākyairviśvāmitra ācāryaḥ sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro lipijñāne viśiṣyate yadi vā lekhyato yadi vā bahulipiniryāṇataḥ /
LalVis, 12, 53.1 śākyā āhur viśiṣyatāṃ tāvatkumāro lipijñāne /
LalVis, 12, 53.3 tatrārjuno nāma śākyagaṇako mahāmātraḥ saṃkhyāgaṇanāsu pāraṃgataḥ sa sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro viśiṣyate saṃkhyājñānata iti /
LalVis, 12, 53.4 tatra bodhisattvaścoddiśati sma ekaśca śākyakumāro nikṣipati sma na ca pariprāpayati sma /
LalVis, 12, 53.5 bodhisattvasyaiko dvau trayaścatvāraḥ pañcadaśa viṃśattriṃśaccatvāriṃśatpañcāśacchataṃ yāvatpañcāpi śākyakumāraśatāni yugapatkāle nikṣipanti sma na ca pariprāpayanti sma /
LalVis, 12, 53.7 tatraikaśākyakumāro bodhisattvasyoddiśati sma na ca pariprāpayati sma /
LalVis, 12, 53.8 dvāvapi trayo 'pi pañcāpi daśāpi viṃśatyapi triṃśadapi catvāriṃśadapi pañcāśadapi yāvatpañcāpi śākyakumāraśatāni yugapaduddiśanti sma /
LalVis, 12, 54.3 tatra pañcamātrāṇi śākyakumāraśatāny ekavacanodāhāreṇāpūrvacaritaṃ samuddiśanti sma bodhisattvaścāsaṃmūḍho nikṣipati sma /
LalVis, 12, 54.4 evamaparyantāḥ sarvaśākyakumārāḥ atha paryantaśca bodhisattvaḥ //
LalVis, 12, 58.1 tataḥ sarvaśākyagaṇa āścaryaprāptaḥ paramavismayāpanno 'bhūt /
LalVis, 12, 61.1 asmin khalu punargaṇanāparivarte bodhisattvena nirdiśyamāne arjuno gaṇakamahāmātraḥ sarvaśca śākyagaṇastuṣṭa udagra āttamanāḥ pramudita āścaryādbhutaprāpto 'bhūt /
LalVis, 12, 68.1 iti hi bhikṣavo 'bhibhūtāḥ sarve śākyakumārā abhūvan /
LalVis, 12, 73.1 tatra śākyā āhur yuddheṣu tāvatkumāro viśeṣayitavyo jijñāsyaśca /
LalVis, 12, 73.3 tāni ca pañcamātrāṇi śākyakumāraśatāni yugapadyudhyanti sma //
LalVis, 12, 74.1 iti hi dvātriṃśacchākyakumārāḥ sālambhāya sthitāḥ /
LalVis, 12, 74.5 tadanantaraṃ devadattaḥ kumāro garvitaśca mānī ca balavāneva tabdhaḥ śākyamānena ca tabdho bodhisattvena sārdhaṃ vispardhamānaḥ sarvāvantaṃ raṅgamaṇḍalaṃ pradakṣiṇīkṛtya vikrīḍamāno bodhisattvamabhipatati sma /
LalVis, 12, 81.1 atha daṇḍapāṇiḥ śākyakumārānetadavocaj jijñāsitamidaṃ dṛṣṭaṃ ca /
LalVis, 12, 82.2 tatra sarve śākyakumārāḥ parameṇāpi prayatnena vyāyacchamānā na śaknuvanti sma taddhanurāropayituṃ prāgeva pūrayitum /
LalVis, 12, 82.3 tatastaddhanurdaṇḍapāṇeḥ śākyasyopanāmitamabhūt /
LalVis, 12, 82.4 atha daṇḍapāṇiḥ śākyaḥ sarvaṃ kāyabalasthāma saṃjanayya taddhanurāropayitumārabdho 'bhūt /
LalVis, 12, 84.4 sarvaśca śākyagaṇo vismito 'bhūd āścaryaprāpta āścaryaṃ bhoḥ /
LalVis, 12, 88.1 atha khalu punastena samayena daṇḍapāṇiḥ śākyaḥ svāṃ duhitaraṃ gopāṃ śākyakanyāṃ bodhisattvāya prādāt /
LalVis, 12, 88.1 atha khalu punastena samayena daṇḍapāṇiḥ śākyaḥ svāṃ duhitaraṃ gopāṃ śākyakanyāṃ bodhisattvāya prādāt /
LalVis, 12, 89.2 tāsāṃ caturaśīteḥ strīsahasrāṇāṃ gopā śākyakanyā sarvāsāmagramahiṣyabhiṣiktābhūt //
LalVis, 12, 90.1 tatra khalvapi gopā śākyakanyā na kaṃcid dṛṣṭvā vadanaṃ chādayati sma śvaśrūṃ vā śvaśuraṃ vāntarjanaṃ vā /
LalVis, 12, 90.3 tato gopā śākyakanyā etāṃ prakṛtiṃ śrutvā sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata //
LalVis, 12, 104.1 aśrauṣīdbhikṣavo rājā śuddhodano nāma gopāyāḥ śākyakanyāyā imāmevaṃrūpāṃ sarvāṃ gāthāṃ pratibhānanirdeśam /
LalVis, 12, 104.2 śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto 'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṃ śākyakanyām abhicchādyainamudānamudānayati sma //
Saundarānanda
SaundĀ, 1, 24.2 tasmādikṣvākuvaṃśyāste bhuvi śākyā iti smṛtāḥ //
SaundĀ, 2, 45.2 aśakyaḥ śakyasāmantaḥ śākyarājaḥ sa śakravat //
SaundĀ, 2, 62.1 tayoḥ satputrayormadhye śākyarājo rarāja saḥ /
SaundĀ, 3, 28.2 śākyatanayavṛṣabhāḥ kṛtino vṛṣabhā ivānalabhayāt pravavrajuḥ //
SaundĀ, 5, 1.1 athāvatīryāśvarathadvipebhyaḥ śākyā yathāsvarddhigṛhītaveṣāḥ /
SaundĀ, 6, 40.1 prāyeṇa mokṣāya viniḥsṛtānāṃ śākyarṣabhāṇāṃ viditāḥ striyaste /
Saṅghabhedavastu
SBhedaV, 1, 2.1 atha sambahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ //
SBhedaV, 1, 3.1 kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca śākyānāṃ paurāṇakulavaṃśaś ca //
SBhedaV, 1, 3.1 kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca śākyānāṃ paurāṇakulavaṃśaś ca //
SBhedaV, 1, 4.1 sacetkaścid asmākam upasaṃkramyaivaṃ pṛcchet kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca teṣām paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 6.1 na ca punar jānīmaḥ kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 9.1 atha sambahulāḥ kāpilavāstavāḥ śākyā yena bhagavāṃs tenopasaṃkrāntāḥ //
SBhedaV, 1, 11.1 ekānte niṣaṇṇāḥ sambahulāḥ kāpilavāstavāḥ śākyā bhagavantam idam avocan //
SBhedaV, 1, 12.1 ihāsmākam bhadanta sambahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ //
SBhedaV, 1, 13.1 kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśaḥ //
SBhedaV, 1, 14.1 sacet kaścid asmākam upasaṃkramyaivaṃ pṛcchet kuto nirjātā bhavantaḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaśca teṣāṃ paurāṇaḥ kulavaṃśa iti evaṃ pṛṣṭā vayaṃ kiṃ vyākuryāmaḥ //
SBhedaV, 1, 15.1 na ca punar jānīmaḥ kuto nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 18.1 te vayam etam evārthaṃ paripṛcchāmaḥ kuto bhagavan nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca śākyānāṃ paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 18.1 te vayam etam evārthaṃ paripṛcchāmaḥ kuto bhagavan nirjātāḥ śākyāḥ kimagraṇyāḥ kimanvayāḥ kaś ca śākyānāṃ paurāṇaḥ kulavaṃśa iti //
SBhedaV, 1, 20.1 saced ahaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kuryāṃ sthānam etad vidyate yad anyatīrthikaparivrājakā evaṃ vadeyuḥ ātmaślāghī śramaṇo gautamo yad icchati tad vyākarotīti //
SBhedaV, 1, 21.1 atha ko nu mama śrāvakaḥ pratibalaḥ syād yaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya bhikṣūṇāṃ dharmyāṃ kathāṃ kuryāt tena khalu samayenāyuṣmān mahāmaudgalyāyanastasyām eva pariṣadi saṃniṣaṇṇo 'bhūt saṃnipatitaḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Daśakumāracarita
DKCar, 2, 2, 218.1 tataśca kāṃcit kāmamañjaryāḥ pradhānadūtīṃ dharmarakṣitāṃ nāma śākyabhikṣukīṃ cīvarapiṇḍadānādinopasaṃgṛhya tanmukhena tayā bandhakyā paṇabandham akaravam ajinaratnamudārakānmuṣitvā mayā tubhyaṃ deyam yadi pratidānaṃ rāgamañjarī iti //
Divyāvadāna
Divyāv, 2, 312.0 te kathayanti asti śramaṇo gautamaḥ śākyaputraḥ śākyakulātkeśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ //
Divyāv, 2, 312.0 te kathayanti asti śramaṇo gautamaḥ śākyaputraḥ śākyakulātkeśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ //
Divyāv, 4, 5.0 sahadarśanādasyā etadabhavat ayaṃ sa bhagavāñ śākyakulanandanaścakravartikulād rājyamapahāya sphītamantaḥpuraṃ sphītāni ca kośakoṣṭhāgārāṇi pravrajita idānīṃ bhikṣāmaṭate //
Divyāv, 9, 75.0 sā saṃlakṣayati ayaṃ bhagavāñ śākyakulanandanaḥ śākyakulādrājyamapahāya pravrajitaḥ //
Divyāv, 9, 75.0 sā saṃlakṣayati ayaṃ bhagavāñ śākyakulanandanaḥ śākyakulādrājyamapahāya pravrajitaḥ //
Divyāv, 13, 510.1 yathā mām upādhyāyo bhagavatā kāśyapena samyaksambuddhenābhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṣṭaḥ evaṃ māmapi sa bhagavāñ śākyamuniḥ śākyādhirājo 'bhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagraṃ nirdiśediti //
Divyāv, 18, 469.2 śākyātmajaḥ śākyamunīti nāmnā trilokasāro jagataḥ pradīpaḥ //
Divyāv, 19, 234.1 te kathayanti gṛhapate tvaṃ śramaṇaśākyaputreṣvabhiprasannaḥ //
Laṅkāvatārasūtra
LAS, 2, 43.1 śākyavaṃśaḥ kathaṃ kena kathamikṣvākusaṃbhavaḥ /
Viṣṇupurāṇa
ViPur, 4, 22, 8.1 raṇañjayāt sañjayastasmācchākyaś chākyācchuddhodanas tasmādrāhulastataḥ prasenajit //
ViPur, 4, 22, 8.1 raṇañjayāt sañjayastasmācchākyaś chākyācchuddhodanas tasmādrāhulastataḥ prasenajit //
Garuḍapurāṇa
GarPur, 1, 141, 7.2 kṛtañjayo dhanañjayaḥ saṃjayaḥ śākya eva ca //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 100.2 kathamidānīṃ bhagavaṃstathāgatena kumārabhūtena kapilavastunaḥ śākyanagarān niṣkasya gayānagarānnātidūre bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddhā /
SDhPS, 15, 10.3 sāṃprataṃ bhagavatā śākyamuninā tathāgatena śākyakulādabhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddheti //