Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kūrmapurāṇa

Lalitavistara
LalVis, 4, 3.1 tatra bodhisattvaḥ svapuṇyavipākaniṣyandaparimaṇḍite siṃhāsane niṣīdati sma anekamaṇiratnapādapratyupte anekapuṣpasaṃstarasaṃskṛte anekadivyagandhavāsopavāsite anekasāravaragandhanirdhūpite anekavarṇadivyapuṣpagandhasaṃstarasaṃskṛte anekamaṇiratnakṛtaśatasahasraprabhojjvālitatejasi anekamaṇiratnajālasaṃchanne anekakiṃkiṇījālasamīritābhinādite anekaratnaghaṇṭāśatasahasraraṇitanirghoṣe anekaratnajālaśatasahasraparisphuṭe anekaratnagaṇaśatasahasrasaṃchādite anekapaṭṭaśatasahasrābhipralambite anekapaṭṭadāmamālyaśatasahasrasamalaṃkṛte anekāpsaraḥśatasahasranṛtyagītavāditaparigīte anekaguṇaśatasahasravarṇite anekalokapālaśatasahasrānupālite anekaśakraśatasahasranamaskṛte anekabrahmaśatasahasrapraṇate anekabodhisattvakoṭīniyutaśatasahasraparigṛhīte daśadiganekabuddhakoṭīniyutaśatasahasrasamanvāhṛte aparimitakalpakoṭīniyutaśatasahasrapāramitāsaṃbhārapuṇyavipākaniṣyandasamudgate /
Mahābhārata
MBh, 12, 149, 91.3 dāruṇaḥ kānanoddeśaḥ kauśikair abhināditaḥ //
MBh, 13, 110, 117.2 apsarogaṇasampūrṇaṃ gandharvair abhināditam //
Rāmāyaṇa
Rām, Ay, 14, 21.1 sa parjanya ivākāśe svanavān abhinādayan /
Rām, Su, 12, 5.1 sa praviśya vicitrāṃ tāṃ vihagair abhināditām /
Rām, Yu, 54, 1.1 sa nanāda mahānādaṃ samudram abhinādayan /
Divyāvadāna
Divyāv, 17, 418.1 nārīgaṇavirājitam apsaraḥsahasrasaṃghaniṣevitaṃ tūryanādābhināditam upetamannapānam //
Kūrmapurāṇa
KūPur, 1, 14, 48.2 vīṇāveṇuninādāḍhyaṃ vedavādābhināditam //