Occurrences

Buddhacarita
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Suśrutasaṃhitā
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Ānandakanda
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 13, 65.2 jñānadrumo dharmaphalapradātā notpāṭanaṃ hyarhati vardhamānaḥ //
Saundarānanda
SaundĀ, 17, 59.2 doṣeṣu tāṃ vṛttimiyāya nando nirvāpaṇotpāṭanadāhaśoṣaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 15, 13.2 manthe 'kṣi tāmraparyantam utpāṭanasamānaruk //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 224.2 mahākālamataṃ nāma nidhānotpāṭanāgamam //
Daśakumāracarita
DKCar, 1, 1, 77.1 sā karayugena bāṣpajalam unmṛjya nijaśokaśaṅkūtpāṭanakṣamamiva māmavalokya śokahetumavocad dvijātmaja rājahaṃsamantriṇaḥ sitavarmaṇaḥ kanīyānātmajaḥ satyavarmā tīrthayātrāmiṣeṇa deśam enam āgacchat /
Suśrutasaṃhitā
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 23, 17.2 abaddhamūlaḥ kṣupako yadvadutpāṭane sukhaḥ //
Su, Sū., 29, 49.2 nikhātotpāṭanaṃ bhaṅgaḥ patanaṃ nirgamastathā //
Devīkālottarāgama
DevīĀgama, 1, 70.1 na mūlotpāṭanaṃ kuryāt pattracchedaṃ vivarjayet /
Garuḍapurāṇa
GarPur, 1, 65, 70.1 syāt kṛṣṇatārakākṣāṇām akṣṇām utpāṭanaṃ kila /
Kathāsaritsāgara
KSS, 5, 3, 193.2 bindumatyā niyuktastvaṃ garbhasyotpāṭane mama //
KSS, 6, 2, 24.2 yad ahaṃ hetutāṃ prāptā locanotpāṭane tava //
Ānandakanda
ĀK, 1, 16, 114.1 khananeṣūtpāṭaneṣu grahaṇeṣu krameṇa vai /
ĀK, 1, 25, 112.1 prakāśanaṃ ca varṇasya tadutpāṭanamīritam /
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.4 athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt /