Occurrences

Gobhilagṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgvidhāna
Carakasaṃhitā
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasendracintāmaṇi
Sarvāṅgasundarā
Ānandakanda
Parāśaradharmasaṃhitā

Gobhilagṛhyasūtra
GobhGS, 2, 5, 6.0 tenaināṃ sakeśanakhām abhyajya hrāsayitvāplāvayanti //
Vasiṣṭhadharmasūtra
VasDhS, 27, 21.1 ekaikaṃ vardhayet piṇḍaṃ śukle kṛṣṇe ca hrāsayet /
Ṛgvidhāna
ṚgVidh, 1, 8, 4.1 ekaikaṃ hrāsayet piṇḍaṃ kṛṣṇe śukle ca vardhayet /
Carakasaṃhitā
Ca, Sū., 10, 6.1 idaṃ ca naḥ pratyakṣaṃ yadanātureṇa bheṣajenāturaṃ cikitsāmaḥ kṣāmamakṣāmeṇa kṛśaṃ ca durbalamāpyāyayāmaḥ sthūlaṃ medasvinamapatarpayāmaḥ śītenoṣṇābhibhūtamupacarāmaḥ śītābhibhūtamuṣṇena nyūnān dhātūn pūrayāmaḥ vyatiriktān hrāsayāmaḥ vyādhīn mūlaviparyayeṇopacarantaḥ samyak prakṛtau sthāpayāmaḥ teṣāṃ nastathā kurvatāmayaṃ bheṣajasamudāyaḥ kāntatamo bhavati //
Manusmṛti
ManuS, 11, 217.1 ekaikaṃ hrāsayet piṇḍaṃ kṛṣṇe śukle ca vardhayet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 69.1 ā catvāriṃśatas tāni hrāsayed vṛddhivat tataḥ /
Viṣṇusmṛti
ViSmṛ, 47, 3.1 tāṃś candrakalābhivṛddhau vardhayet hānau hrāsayet amāvāsyāyāṃ nāśnīyāt /
Yājñavalkyasmṛti
YāSmṛ, 3, 324.2 ekaikaṃ hrāsayet kṛṣṇe piṇḍaṃ cāndrāyaṇaṃ caran //
Garuḍapurāṇa
GarPur, 1, 105, 69.2 ekaikaṃ hrāsayetkṛṣṇe piṇḍaṃ cāndrāyaṇaṃ caret //
Rasendracintāmaṇi
RCint, 8, 188.2 tāvanti varṣaśeṣe pratilomaṃ hrāsayettadayaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 71.2, 7.0 anantaraṃ tāny aruṣkarāṇi vṛddhivaddhrāsayet //
Ānandakanda
ĀK, 1, 15, 186.2 hrāsayetpippalīstadvaddhrāsavṛddhī punaḥ punaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 2.1 ekaikaṃ hrāsayed grāsaṃ kṛṣṇe śukle ca vardhayet /