Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amaruśataka
Daśakumāracarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Narmamālā
Rājanighaṇṭu
Āryāsaptaśatī
Śyainikaśāstra
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 12, 20, 4.1 yaḥ puruṣeṇeyate rathena kravyād yātuḥ piśunaḥ piśācaḥ /
Atharvaveda (Śaunaka)
AVŚ, 8, 4, 20.2 śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjad aśaniṃ yātumadbhyaḥ //
Chāndogyopaniṣad
ChU, 7, 6, 1.9 atha ye 'lpāḥ kalahinaḥ piśunā upavādinas te /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 12, 11.0 anākrośako 'piśunaḥ kulaṃkulo netihetiḥ syāt //
Ṛgveda
ṚV, 7, 104, 20.2 śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjad aśaniṃ yātumadbhyaḥ //
Carakasaṃhitā
Ca, Cik., 2, 4, 12.2 ghṛtāḍhye gandhapiśune dadhidāḍimasārike //
Mahābhārata
MBh, 7, 51, 25.2 gurudāragāmināṃ ye ca piśunānāṃ ca ye tathā //
MBh, 12, 63, 4.2 vṛṣalīpatiḥ piśuno nartakaśca grāmapraiṣyo yaśca bhaved vikarmā //
MBh, 12, 109, 27.1 mitradruhaḥ kṛtaghnasya strīghnasya piśunasya ca /
MBh, 12, 162, 9.2 piśuno 'thākṛtaprajño matsarī pāpaniścayaḥ //
MBh, 12, 238, 17.2 na tarkaśāstradagdhāya tathaiva piśunāya ca //
MBh, 13, 132, 22.1 piśunāṃ ye na bhāṣante mitrabhedakarīṃ giram /
Manusmṛti
ManuS, 3, 161.1 bhrāmarī gaṇḍamālī ca śvitry atho piśunas tathā /
ManuS, 4, 214.1 piśunānṛtinoś cānnaṃ kratuvikrayiṇas tathā /
ManuS, 11, 50.1 piśunaḥ pautināsikyaṃ sūcakaḥ pūtivaktratām /
Amaruśataka
AmaruŚ, 1, 47.1 kaṭhinahṛdaye muñca bhrāntiṃ vyalīkakathāśritāṃ piśunavacanair duḥkhaṃ netuṃ na yuktamimaṃ janam /
Daśakumāracarita
DKCar, 2, 8, 111.0 stambhitapiśunajihvo yathākathaṃcid abhraṣṭapadas tiṣṭheyam iti //
Kumārasaṃbhava
KumSaṃ, 8, 86.2 padmabhedapiśunāḥ siṣevire gandhamādanavanāntamārutāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 802.2 ātharvaṇena hantā ca piśunaś caiva rājani //
Kūrmapurāṇa
KūPur, 2, 21, 41.2 mitradhruk piśunaścaiva nityaṃ bhāryānuvartakaḥ //
KūPur, 2, 21, 45.1 kṛtaghnaḥ piśunaḥ krūro nāstiko vedanindakaḥ /
Matsyapurāṇa
MPur, 16, 14.1 patito'bhiśastaḥ klībaḥ piśunavyaṅgarogiṇaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 52.1 brahmāvartaṃ janapadam atha chāyayā gāhamānaḥ kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ /
Tantrākhyāyikā
TAkhy, 2, 189.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhiratir varaṃ bhikṣārthitvaṃ na ca paradhanāsvādam asakṛt //
Viṣṇupurāṇa
ViPur, 3, 15, 6.1 abhiśastastathā stenaḥ piśuno grāmayājakaḥ /
Viṣṇusmṛti
ViSmṛ, 5, 191.2 ātharvaṇena hantāraṃ piśunaṃ caiva rājasu //
ViSmṛ, 45, 7.1 pūtināsaḥ piśunaḥ //
ViSmṛ, 51, 12.1 piśunānṛtavādikṣatadharmātmarasavikrayiṇāṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 1, 165.1 piśunānṛtinoś caiva tathā cākrikabandinām /
YāSmṛ, 1, 223.2 mitradhruk piśunaḥ somavikrayī parivindakaḥ //
YāSmṛ, 3, 135.1 puruṣo 'nṛtavādī ca piśunaḥ paruṣas tathā /
YāSmṛ, 3, 211.1 dhānyamiśro 'tiriktāṅgaḥ piśunaḥ pūtināsikaḥ /
Śatakatraya
ŚTr, 1, 55.1 lobhaś ced aguṇena kiṃ piśunatā yady asti kiṃ pātakaiḥ satyaṃ cet tapasā ca kiṃ śuci mano yadyasti tīrthena kim /
ŚTr, 1, 61.2 lubdhakadhīvarapiśunā niṣkāraṇavairiṇo jagati //
ŚTr, 3, 2.2 bhuktaṃ mānavivarjitaṃ paragṛheṣv āśaṅkayā kākavat tṛṣṇe jṛmbhasi pāpakarmapiśune nādyāpi saṃtuṣyasi //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 37.1 uddāmabhāvapiśunāmalavalguhāsavrīḍāvalokanihato madano 'pi yāsām /
Bhāratamañjarī
BhāMañj, 5, 120.2 kulaikanāśapiśune na putravacane sthitaḥ //
BhāMañj, 5, 152.1 ye cānimittapiśunā ye ca doṣāvalokinaḥ /
BhāMañj, 5, 217.2 lokasaṃhārapiśunau tulyau sūryāvivodyatau //
BhāMañj, 5, 308.1 durnimittaikapiśunastanayaḥ śalabhastava /
BhāMañj, 13, 266.2 piśunairnābhimanyante yasminsaṃbhṛtavṛttayaḥ //
BhāMañj, 13, 421.2 vināśayanti piśunā na yathā māṃ tathā kṛthāḥ //
BhāMañj, 13, 426.1 tamabhyetyābravīnmātā vyāghrī piśunaśaṅkitā /
BhāMañj, 13, 1415.1 piśunā vratahīnāśca vedavidyāvivarjitāḥ /
BhāMañj, 13, 1609.3 piśunaścāstvasau yena hṛtaṃ no bisabhojanam //
Garuḍapurāṇa
GarPur, 1, 96, 63.2 piśunānṛtinoścaiva somavikrayiṇastathā //
GarPur, 1, 104, 4.1 dhānyahāryatiriktāṅgaḥ piśunaḥ pūtināsikaḥ /
Hitopadeśa
Hitop, 1, 130.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhirucir varaṃ bhikṣāśitvaṃ na ca paradhanāsvādanasukham //
Hitop, 2, 1.6 piśunenātilubdhena jambukena vināśitaḥ //
Hitop, 4, 143.3 ā kalpāntaṃ ca bhūyāt sthirasamupacitā saṃgatiḥ sajjanānāṃ niḥśeṣaṃ yāntu śāntiṃ piśunajanagiro duḥsahā vajralepāḥ //
Narmamālā
KṣNarm, 1, 50.1 dṛṣṭvā piśunamāyāntaṃ taṃ bhāgavatamantike /
KṣNarm, 1, 51.1 piśunebhyo namastebhyo yatprasādānniyoginaḥ /
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Dvyarthāḥ, 20.1 guñjāyāṃ rājikāyāṃ ca piśunaṃ cāpi kuṅkume /
Āryāsaptaśatī
Āsapt, 1, 43.2 titaustuṣasya piśuno doṣasya vivecane'dhikṛtaḥ //
Āsapt, 2, 59.1 ananugraheṇa na tathā vyathayati kaṭukūjitair yathā piśunaḥ /
Āsapt, 2, 388.1 piśunaḥ khalu sujanānāṃ khalam eva puro vidhāya jetavyaḥ /
Āsapt, 2, 399.2 yāvad doṣaṃ jāgrati malimlucā iva punaḥ piśunāḥ //
Āsapt, 2, 516.2 piśunena so 'panītaḥ sahasā patatā jaleneva //
Āsapt, 2, 577.2 piśunānāṃ panasānāṃ koṣābhogo 'py aviśvāsyaḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 33.2 kadambāmodapiśune śvasane vāti sarvataḥ //
Haribhaktivilāsa
HBhVil, 1, 67.2 bhraṣṭavratāś ca ye kaṣṭavṛttayaḥ piśunāḥ khalāḥ //
Janmamaraṇavicāra
JanMVic, 1, 109.1 puruṣo 'nṛtavādī ca piśunaḥ puruṣas tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 7.1 mitradhruk piśunaḥ somavikrayī paranindakaḥ /