Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Yājñavalkyasmṛti
Śatakatraya
Garuḍapurāṇa
Skandapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 3.2 akrodho guruśuśrūṣāpramādaḥ śaucam āhāraśuddhiś ceti //
Gautamadharmasūtra
GautDhS, 2, 1, 51.1 tasyāpi satyam akrodhaḥ śaucam //
Vasiṣṭhadharmasūtra
VasDhS, 4, 5.1 sarveṣāṃ satyam akrodho dānam ahiṃsā prajananaṃ ca //
VasDhS, 11, 35.2 trīṇi cātra praśaṃsanti śaucam akrodham atvarām //
Carakasaṃhitā
Ca, Cik., 3, 15.1 dvitīye hi yuge śarvamakrodhavratamāsthitam /
Mahābhārata
MBh, 1, 74, 3.1 yaḥ samutpatitaṃ krodham akrodhena nirasyati /
MBh, 1, 74, 8.3 akrodhe cātivāde ca veda cāpi balābalam /
MBh, 1, 88, 12.44 trīṇi cātra praśaṃsanti śaucam akrodham atvarām /
MBh, 3, 177, 18.3 śūdreṣvapi ca satyaṃ ca dānam akrodha eva ca /
MBh, 3, 198, 60.1 guruśuśrūṣaṇaṃ satyam akrodho dānam eva ca /
MBh, 3, 245, 17.1 satyam ārjavam akrodhaḥ saṃvibhāgo damaḥ śamaḥ /
MBh, 5, 39, 58.1 akrodhena jayet krodham asādhuṃ sādhunā jayet /
MBh, 6, BhaGī 16, 2.1 ahiṃsā satyamakrodhastyāgaḥ śāntirapaiśunam /
MBh, 12, 37, 7.2 ahiṃsā satyam akrodhaḥ kṣamejyā dharmalakṣaṇam //
MBh, 12, 47, 53.2 akrodhadrohamohāya tasmai śāntātmane namaḥ //
MBh, 12, 60, 7.1 akrodhaḥ satyavacanaṃ saṃvibhāgaḥ kṣamā tathā /
MBh, 12, 65, 20.1 ahiṃsā satyam akrodho vṛttidāyānupālanam /
MBh, 12, 89, 28.2 satyam ārjavam akrodham ānṛśaṃsyaṃ ca pālaya //
MBh, 12, 184, 15.2 ahiṃsā satyam akrodhaḥ sarvāśramagataṃ tapaḥ //
MBh, 12, 213, 10.1 akrodha ārjavaṃ nityaṃ nātivādo na mānitā /
MBh, 12, 285, 23.2 śrāddhakarmātitheyaṃ ca satyam akrodha eva ca //
MBh, 12, 309, 4.1 satyam ārjavam akrodham anasūyāṃ damaṃ tapaḥ /
MBh, 13, 23, 19.2 ahiṃsā satyam akrodha ānṛśaṃsyaṃ damastathā /
MBh, 13, 37, 8.1 akrodhaḥ satyavacanam ahiṃsā dama ārjavam /
MBh, 13, 147, 22.1 ahiṃsā satyam akrodho dānam etaccatuṣṭayam /
MBh, 14, 38, 3.2 akrodhaścānasūyā ca śaucaṃ dākṣyaṃ parākramaḥ //
MBh, 14, 46, 35.2 akrodhaścānasūyā ca damo nityam apaiśunam //
Manusmṛti
ManuS, 3, 235.2 trīṇi cātra praśaṃsanti śaucam akrodham atvarām //
ManuS, 6, 92.2 dhīr vidyā satyam akrodho daśakaṃ dharmalakṣaṇam //
ManuS, 11, 223.2 ahiṃsā satyam akrodham ārjavaṃ ca samācaret //
Liṅgapurāṇa
LiPur, 1, 89, 25.1 akrodho guruśuśrūṣā śaucamāhāralāghavam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 39.1 akrodho guruśuśrūṣā śaucam āhāralāghavam /
PABh zu PāśupSūtra, 1, 9, 176.0 akrodhastantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 179.0 ihādhyātmikādhibhautikādhidaivikānāṃ sarvadvaṃdvānāṃ manasi śarīre ca upanipatitānāṃ sahiṣṇutvam apratīkāraśceti yasmāt kṛto 'trākrodhas tantre siddhaḥ //
PABh zu PāśupSūtra, 1, 9, 187.0 asya caturvidhasyāpi krodhasya parivarjanam akrodhamāhurācāryāḥ //
PABh zu PāśupSūtra, 1, 9, 211.0 etasmāt kāraṇāt kṣantavyam ity evamakrodhastantre siddhaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
Yājñavalkyasmṛti
YāSmṛ, 3, 66.1 satyam asteyam akrodho hrīḥ śaucaṃ dhīr dhṛtir damaḥ /
YāSmṛ, 3, 314.2 niyamā guruśuśrūṣā śaucākrodhāpramādatā //
Śatakatraya
ŚTr, 1, 83.2 akrodhas tapasaḥ kṣamā prabhavitur dharmasya nirvājatā sarveṣām api sarvakāraṇam idaṃ śīlaṃ paraṃ bhūṣaṇam //
Garuḍapurāṇa
GarPur, 1, 105, 59.2 tapo 'krodho gurorbhaktiḥ śaucaṃ ca niyamāḥ smṛtāḥ //
Skandapurāṇa
SkPur, 15, 33.1 damaḥ śamastathā kīrtistuṣṭirakrodha eva ca /