Occurrences

Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 2, 35, 27.2 sa vai paśyed yathādharmaṃ na tathā cedirāḍ ayam //
MBh, 3, 111, 9.3 pādyaṃ vai te sampradāsyāmi kāmād yathādharmaṃ phalamūlāni caiva //
MBh, 3, 118, 20.2 anyāṃśca vṛṣṇīn upagamya pūjāṃ cakre yathādharmam adīnasattvaḥ //
MBh, 5, 20, 21.1 te bhavanto yathādharmaṃ yathāsamayam eva ca /
MBh, 12, 79, 17.2 tadā varṇā yathādharmam āviśeyuḥ svakarmasu //
MBh, 12, 224, 68.1 adharmavratasaṃyogaṃ yathādharmaṃ yuge yuge /
MBh, 13, 120, 9.4 upapadyati dharmajña yathādharmaṃ yathāgamam //
MBh, 13, 130, 12.2 kāryā yātrā yathākālaṃ yathādharmaṃ yathāvidhi //
MBh, 14, 11, 6.1 atra te vartayiṣyāmi yathādharmaṃ yathāśrutam /
Liṅgapurāṇa
LiPur, 1, 55, 70.2 yathāyogaṃ yathāmantraṃ yathādharmaṃ yathābalam //
Matsyapurāṇa
MPur, 126, 29.1 yathāyogaṃ yathādharmaṃ yathātattvaṃ yathābalam /
MPur, 142, 49.2 svadharmasaṃvṛtāḥ sāṅgā yathādharmaṃ yuge yuge /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 2.2 yathādharmaṃ jugupatuḥ saptadvīpavatīṃ mahīm //
Bhāratamañjarī
BhāMañj, 13, 373.1 yathādharmaṃ yathāśāstraṃ pālayitvā vasuṃdharām /