Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Kaṭhopaniṣad
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Padārthacandrikā
Parāśarasmṛtiṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 15.1 anyeṣām api sārānurūpyeṇānupahatya dharmyaṃ prakalpayet //
Gautamadharmasūtra
GautDhS, 1, 4, 12.1 catvāro dharmyāḥ prathamāḥ //
GautDhS, 1, 5, 17.1 dadātiṣu caivaṃ dharmyeṣu //
GautDhS, 2, 3, 27.1 kusīdavṛddhir dharmyā viṃśatiḥ pañcamāṣikī māsam //
Kaṭhopaniṣad
KaṭhUp, 2, 13.1 etacchrutvā samparigṛhya martyaḥ pravṛhya dharmyam aṇum etam āpya /
Arthaśāstra
ArthaŚ, 1, 17, 33.1 tasmād dharmyam arthyaṃ cāsyopadiśen nādharmyam anarthyaṃ ca //
ArthaŚ, 4, 11, 26.2 akliṣṭānāṃ tu pāpānāṃ dharmyaḥ śuddhavadhaḥ smṛtaḥ //
Avadānaśataka
AvŚat, 11, 1.4 ekāntaniṣaṇṇāṃs tān nāvikān bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati /
AvŚat, 11, 1.5 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm /
AvŚat, 16, 3.5 tato bhagavān śakraṃ devendraṃ saparivāraṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 47.0 tasya dharmyam //
Aṣṭādhyāyī, 6, 2, 65.0 saptamīhāriṇau dharmye 'haraṇe //
Carakasaṃhitā
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Śār., 2, 41.1 dharmyāḥ kriyā harṣanimittamuktās tato'nyathā śokavaśaṃ nayanti /
Lalitavistara
LalVis, 5, 1.1 iti hi bhikṣavo bodhisattvastāṃ mahatīṃ devaparṣadamanayā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya kṣamāpayitvā maṅgalyāṃ devaparṣadamāmantrayate sma gamiṣyāmyahaṃ mārṣā jambudvīpam /
LalVis, 6, 55.6 niṣaṇṇāṃśca tān viditvā bodhisattvo dharmyayā kathayā saṃdarśayati sma samādāpayati sma samuttejayati sma saṃpraharṣayati sma /
LalVis, 6, 57.8 tān bodhisattvo niṣaṇṇān viditvā dharmyayā kathayā saṃdarśayati sma samādāpayati sma samuttejayati sma saṃpraharṣayati sma /
LalVis, 6, 59.7 tān bodhisattvo niṣaṇṇān viditvā dharmyayā kathayā saṃdarśayati sma samādāpayati sma samuttejayati sma saṃpraharṣayati sma /
Mahābhārata
MBh, 1, 1, 20.2 saṃhitāṃ śrotum icchāmo dharmyāṃ pāpabhayāpahām //
MBh, 1, 57, 69.17 mā tvam evaṃvidhaṃ kārṣīr naitad dharmyaṃ mataṃ hi naḥ /
MBh, 1, 62, 7.1 dharmyāṃ ratiṃ sevamānā dharmārthāvabhipedire /
MBh, 1, 67, 10.2 ṣaḍ ānupūrvyā kṣatrasya viddhi dharmyān anindite //
MBh, 1, 67, 11.2 pañcānāṃ tu trayo dharmyā dvāvadharmyau smṛtāviha //
MBh, 1, 67, 13.1 gāndharvarākṣasau kṣatre dharmyau tau mā viśaṅkithāḥ /
MBh, 1, 78, 31.3 duhitur dānavendrasya dharmyam etat kṛtaṃ mayā //
MBh, 1, 87, 17.1 dharmyaṃ mārgaṃ cetayāno yaśasyaṃ kuryān nṛpo dharmam avekṣamāṇaḥ /
MBh, 1, 92, 6.3 na cāsavarṇāṃ kalyāṇi dharmyaṃ tad viddhi me vratam /
MBh, 1, 93, 10.2 cacāra ramye dharmye ca gaur apetabhayā tadā //
MBh, 1, 97, 9.3 dharmyam etat paraṃ jñātvā //
MBh, 1, 97, 12.2 pratyuvāca sa dharmātmā dharmyam evottaraṃ vacaḥ //
MBh, 1, 99, 3.9 bhīṣmasya tu vacaḥ śrutvā dharmyaṃ hetvarthasaṃhitam /
MBh, 1, 99, 44.6 dharmyam arthasamāyuktam uvāca vacanaṃ hitam //
MBh, 1, 112, 6.1 imāṃ ca tāvad dharmyāṃ tvaṃ paurāṇīṃ śṛṇu me kathām /
MBh, 1, 113, 20.2 uddālakasya putreṇa dharmyā vai śvetaketunā /
MBh, 1, 113, 24.2 mamaitad vacanaṃ dharmyaṃ kartum arhasyanindite //
MBh, 1, 113, 27.1 bhartā bhāryāṃ rājaputri dharmyaṃ vādharmyam eva vā /
MBh, 1, 146, 25.1 tad idaṃ yaccikīrṣāmi dharmyaṃ paramasaṃmatam /
MBh, 1, 160, 4.3 yathāvad akhilāṃ pārtha dharmyāṃ dharmabhṛtāṃ vara //
MBh, 1, 182, 10.1 evaṃgate yat karaṇīyam atra dharmyaṃ yaśasyaṃ kuru tat pracintya /
MBh, 1, 196, 1.3 dharmyaṃ pathyaṃ yaśasyaṃ ca vācyam ityanuśuśrumaḥ //
MBh, 1, 207, 12.2 dharmyāṇi ramaṇīyāni prekṣamāṇo yayau prabhuḥ /
MBh, 2, 12, 16.2 sa dharmyaṃ pāṇḍavasteṣāṃ vacaḥ śrutvā viśāṃ pate /
MBh, 2, 20, 26.1 kṣatriyasyaitad evāhur dharmyaṃ kṛṣṇopajīvanam /
MBh, 2, 30, 7.1 dharmyair dhanāgamaistasya vavṛdhe nicayo mahān /
MBh, 2, 51, 14.3 paścāt tapsyase tad upākramya vākyaṃ na hīdṛśaṃ bhāvi vaco hi dharmyam //
MBh, 2, 62, 9.1 dharmyāḥ striyaḥ sabhāṃ pūrvaṃ na nayantīti naḥ śrutam /
MBh, 2, 62, 18.2 dharmyānmārgānna cyavante yathā nastvaṃ vadhūḥ sthitā //
MBh, 3, 34, 2.1 rājyasya padavīṃ dharmyāṃ vraja satpuruṣocitām /
MBh, 3, 49, 14.1 sa kṣatradharmavid rājan mā dharmyān nīnaśaḥ pathaḥ /
MBh, 3, 83, 85.1 idaṃ dharmyam idaṃ puṇyam idaṃ medhyam idaṃ sukham /
MBh, 3, 90, 1.3 yudhiṣṭhiraṃ bhrātaraṃ me yojayer dharmyayā śriyā //
MBh, 3, 198, 4.2 balākāpratyayenāsau dharmyaiśca vacanaiḥ śubhaiḥ /
MBh, 3, 198, 64.2 dharmyaṃ panthānam ārūḍhāḥ satyadharmaparāyaṇāḥ //
MBh, 3, 198, 90.2 gacchantīha susaṃtuṣṭā dharmyaṃ panthānam uttamam /
MBh, 3, 297, 49.2 kiṃ svid ekapadaṃ dharmyaṃ kiṃ svid ekapadaṃ yaśaḥ /
MBh, 3, 297, 50.2 dākṣyam ekapadaṃ dharmyaṃ dānam ekapadaṃ yaśaḥ /
MBh, 5, 1, 13.2 taccintayadhvaṃ kurupāṇḍavānāṃ dharmyaṃ ca yuktaṃ ca yaśaskaraṃ ca //
MBh, 5, 6, 13.2 saṃgatyā dhṛtarāṣṭraśca kuryād dharmyaṃ vacastava //
MBh, 5, 6, 14.1 sa bhavān dharmayuktaśca dharmyaṃ teṣu samācaran /
MBh, 5, 24, 3.1 yad yuṣmākaṃ vartate 'sau na dharmyam adrugdheṣu drugdhavat tanna sādhu /
MBh, 5, 29, 34.2 ekaḥ kṣattā dharmyam arthaṃ bruvāṇo dharmaṃ buddhvā pratyuvācālpabuddhim //
MBh, 5, 33, 15.2 śrotum icchāmi te dharmyaṃ paraṃ naiḥśreyasaṃ vacaḥ /
MBh, 5, 34, 5.2 vacaḥ śreyaskaraṃ dharmyaṃ bruvatastannibodha me //
MBh, 5, 36, 12.2 priyaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ dharmyaṃ vaded vyāhṛtaṃ taccaturtham //
MBh, 5, 70, 28.1 yad asya dharmyaṃ maraṇaṃ śāśvataṃ lokavartma tat /
MBh, 5, 81, 5.2 dharmyam asmaddhitaṃ caiva kurūṇāṃ yad anāmayam /
MBh, 5, 86, 11.1 dharmyam arthyaṃ sa dharmātmā dhruvaṃ vaktā janārdanaḥ /
MBh, 5, 100, 10.2 uttarāṃ mātale dharmyāṃ tathailavilasaṃjñitām //
MBh, 5, 122, 2.3 svargyaṃ lokyaṃ ca mām āttha dharmyaṃ nyāyyaṃ ca keśava //
MBh, 5, 123, 4.1 dharmyam arthaṃ mahābāhur āha tvāṃ tāta keśavaḥ /
MBh, 5, 136, 2.2 vākyam arthavad avyagram uktaṃ dharmyam anuttamam //
MBh, 5, 171, 5.2 śrutvā ca dharmyaṃ vacanaṃ mahyaṃ kartum ihārhasi //
MBh, 5, 176, 32.2 kariṣyati vaco dharmyaṃ śrutvā me sa narādhipaḥ //
MBh, 6, 4, 4.1 dharmyaṃ deśaya panthānaṃ samartho hyasi vāraṇe /
MBh, 6, BhaGī 2, 31.2 dharmyāddhi yuddhācchreyo 'nyatkṣatriyasya na vidyate //
MBh, 6, BhaGī 2, 33.1 atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi /
MBh, 6, BhaGī 9, 2.2 pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam //
MBh, 6, BhaGī 12, 20.1 ye tu dharmyāmṛtamidaṃ yathoktaṃ paryupāsate /
MBh, 6, BhaGī 18, 70.1 adhyeṣyate ca ya imaṃ dharmyaṃ saṃvādamāvayoḥ /
MBh, 6, 111, 13.2 śṛṇu me vacanaṃ tāta dharmyaṃ svargyaṃ ca jalpataḥ //
MBh, 8, 32, 18.2 śūdraviṭkṣatravīrāṇāṃ dharmyaṃ svargyaṃ yaśaskaram //
MBh, 9, 16, 55.1 dharmye dharmātmanā yuddhe nihato dharmasūnunā /
MBh, 10, 6, 20.2 sa pathaḥ pracyuto dharmyāt kupathaṃ pratipadyate //
MBh, 10, 6, 26.2 sa pathaḥ pracyuto dharmyād vipadaṃ pratipadyate //
MBh, 10, 11, 18.1 dharmyaṃ dharmeṇa dharmajñe prāptāste nidhanaṃ śubhe /
MBh, 12, 18, 15.2 dharmyān dārān parityajya yastvam icchasi jīvitum //
MBh, 12, 25, 17.1 vyavahāreṣu dharmyeṣu niyojyāśca bahuśrutāḥ /
MBh, 12, 38, 2.2 dharmyam ālambya panthānaṃ vijayeyaṃ kathaṃ mahīm //
MBh, 12, 50, 4.2 yatra karmedṛśaṃ dharmyaṃ dvijena kṛtam acyuta //
MBh, 12, 55, 17.2 dharmyaṃ svargyaṃ ca lokyaṃ ca yuddhaṃ hi manur abravīt //
MBh, 12, 56, 19.1 guṇavāñ śīlavān dānto mṛdur dharmyo jitendriyaḥ /
MBh, 12, 68, 48.2 dharmyam ākāṅkṣatā lābham īśvarasyānasūyatā //
MBh, 12, 72, 11.1 dāpayitvā karaṃ dharmyaṃ rāṣṭraṃ nityaṃ yathāvidhi /
MBh, 12, 79, 32.2 dharmyāḥ pāpāni kurvanto gacchanti paramāṃ gatim //
MBh, 12, 89, 3.2 tathā dharmyāṇi sarvāṇi rājā rāṣṭre pravartayet //
MBh, 12, 90, 1.3 brāhmaṇānāṃ mūlaphalaṃ dharmyam āhur manīṣiṇaḥ //
MBh, 12, 96, 1.3 kastasya dharmyo vijaya etat pṛṣṭo bravīhi me //
MBh, 12, 96, 3.1 mama dharmyaṃ baliṃ datta kiṃvā māṃ pratipatsyatha /
MBh, 12, 109, 4.2 dharmyaṃ dharmaviruddhaṃ vā tat kartavyaṃ yudhiṣṭhira //
MBh, 12, 110, 3.1 kiṃ svit satyaṃ kim anṛtaṃ kiṃ svid dharmyaṃ sanātanam /
MBh, 12, 172, 24.1 na saṃnipatitaṃ dharmyam upabhogaṃ yadṛcchayā /
MBh, 12, 186, 16.2 maithunaṃ samaye dharmyaṃ guhyaṃ caiva samācaret //
MBh, 12, 205, 7.2 dharmyaṃ panthānam ākramya sānubandho vinaśyati //
MBh, 12, 250, 3.1 bibhemyaham adharmasya dharmyam ādiśa karma me /
MBh, 12, 285, 35.2 kāni karmāṇi dharmyāṇi loke 'smin dvijasattama /
MBh, 12, 309, 11.2 dharmyaṃ panthānam ārūḍhāstān upāssva ca pṛccha ca //
MBh, 12, 314, 39.3 uvāca śiṣyān dharmātmā dharmyaṃ naiḥśreyasaṃ vacaḥ //
MBh, 12, 322, 46.2 etad arthyaṃ ca dharmyaṃ ca yaśasyaṃ caitad uttamam //
MBh, 12, 326, 114.2 yāni śrutāni dharmyāṇi teṣāṃ sāro 'yam uddhṛtaḥ //
MBh, 12, 353, 7.2 katheyaṃ kathitā puṇyā dharmyā dharmabhṛtāṃ vara //
MBh, 13, 27, 17.2 dharmyaṃ dharmasutaḥ praśnaṃ paryapṛcchad yudhiṣṭhiraḥ //
MBh, 13, 44, 8.1 pañcānāṃ tu trayo dharmyā dvāvadharmyau yudhiṣṭhira /
MBh, 13, 44, 9.1 brāhmaḥ kṣātro 'tha gāndharva ete dharmyā nararṣabha /
MBh, 13, 68, 5.1 yo brūyāccāpi śiṣyāya dharmyāṃ brāhmīṃ sarasvatīm /
MBh, 13, 125, 33.1 dharmyam arthaṃ ca kāle ca deśe cābhihitaṃ vacaḥ /
MBh, 13, 150, 3.1 yadā tvasya bhaved buddhir dharmyā cārthapradarśinī /
MBh, 14, 93, 65.1 kṣudhā nirṇudati prajñāṃ dharmyāṃ buddhiṃ vyapohati /
MBh, 15, 16, 23.2 kuru kāryāṇi dharmyāṇi namaste bharatarṣabha //
MBh, 15, 16, 24.2 tasya tad vacanaṃ dharmyam anubandhaguṇottaram /
MBh, 15, 26, 4.1 tatra dharmyāḥ kathāstāta cakruste paramarṣayaḥ /
Manusmṛti
ManuS, 3, 22.1 yo yasya dharmyo varṇasya guṇadoṣau ca yasya yau /
ManuS, 3, 23.2 viṭśūdrayos tu tān eva vidyād dharmyān arākṣasān //
ManuS, 3, 25.1 pañcānāṃ tu trayo dharmyā dvāvadharmyau smṛtāviha /
ManuS, 3, 26.2 gāndharvo rākṣasaś caiva dharmyau kṣatrasya tau smṛtau //
ManuS, 4, 187.1 na dravyāṇām avijñāya vidhiṃ dharmyaṃ pratigrahe /
ManuS, 7, 135.1 śrutavṛtte viditvāsya vṛttiṃ dharmyāṃ prakalpayet /
ManuS, 8, 214.1 dattasyaiṣoditā dharmyā yathāvad anapakriyā /
ManuS, 8, 228.2 tam anena vidhānena dharmye pathi niveśayet //
ManuS, 9, 110.2 pṛthag vivardhate dharmas tasmād dharmyā pṛthakkriyā //
ManuS, 9, 151.2 dharmyaṃ vibhāgaṃ kurvīta vidhinānena dharmavit //
ManuS, 9, 232.2 śārīraṃ dhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet //
ManuS, 9, 247.1 evaṃ dharmyāṇi kāryāṇi samyak kurvan mahīpatiḥ /
ManuS, 10, 7.2 dvyekāntarāsu jātānāṃ dharmyaṃ vidyād imaṃ vidhim //
ManuS, 10, 115.1 sapta vittāgamā dharmyā dāyo lābhaḥ krayo jayaḥ /
ManuS, 10, 119.2 śastreṇa vaiśyān rakṣitvā dharmyam āhārayed balim //
ManuS, 11, 22.2 śrutaśīle ca vijñāya vṛttiṃ dharmyāṃ prakalpayet //
Rāmāyaṇa
Rām, Bā, 4, 11.1 tau rājaputrau kārtsnyena dharmyam ākhyānam uttamam /
Rām, Ay, 36, 6.2 dharmyaṃ satyavrataṃ rāmaṃ vanavāse pravatsyati //
Rām, Ay, 39, 1.2 idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt //
Rām, Ki, 18, 55.2 gataḥ svāṃ prakṛtiṃ dharmyāṃ dharmadṛṣṭena vartmanā //
Rām, Ki, 56, 8.2 pitur nideśanirato dharmyaṃ panthānam āśritaḥ /
Rām, Su, 49, 6.2 rāmo nāma mahātejā dharmyaṃ panthānam āśritaḥ //
Rām, Su, 49, 19.1 tat trikālahitaṃ vākyaṃ dharmyam arthānubandhi ca /
Rām, Yu, 80, 57.1 sa tad durātmā suhṛdā niveditaṃ vacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ /
Rām, Utt, 11, 32.2 śreyo'bhiyuktaṃ dharmyaṃ ca śṛṇu putra vaco mama //
Rām, Utt, 99, 3.2 cakāra vidhivad dharmyaṃ mahāprāsthānikaṃ vidhim //
Saṅghabhedavastu
SBhedaV, 1, 20.1 saced ahaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kuryāṃ sthānam etad vidyate yad anyatīrthikaparivrājakā evaṃ vadeyuḥ ātmaślāghī śramaṇo gautamo yad icchati tad vyākarotīti //
SBhedaV, 1, 21.1 atha ko nu mama śrāvakaḥ pratibalaḥ syād yaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya bhikṣūṇāṃ dharmyāṃ kathāṃ kuryāt tena khalu samayenāyuṣmān mahāmaudgalyāyanastasyām eva pariṣadi saṃniṣaṇṇo 'bhūt saṃnipatitaḥ //
SBhedaV, 1, 126.0 yac cāsmākaṃ kṣetrebhyaḥ sampatsyate tato 'smai dharmyāṃ kṣitim anupradāsyāma iti te saṃgamya samāgamya yas teṣāṃ sattvo 'bhirūpataraśca darśanīyataraś ca prāsādikataraś ca maheśākhyataraś ca taṃ kṣetrāṇām adhipatiṃ sthāpayanti //
SBhedaV, 1, 127.0 evaṃ cāhuḥ ehi tvaṃ bhoḥ sattva asmān nigṛhītavyāṃś ca nigṛhāṇa pragṛhītavyāṃś ca pragṛhāṇa yaccāsmākaṃ kṣetrebhyaḥ sampatsyate tatas te vayaṃ dharmyāṃ kṣitim anupradāsyāma iti //
SBhedaV, 1, 129.0 yac ca teṣām kṣetrebhyaḥ sampadyate tato 'smai dharmyāṃ kṣitim anuprayacchanti mahājanena saṃmato mahāsaṃmata iti mahāsaṃmato mahāsaṃmata iti saṃjñodapādi //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
SBhedaV, 1, 200.0 atha bhagavān āyuṣmato mahāmaudgalyāyanasya kathāparyavasānaṃ viditvā utthāya niṣaṇṇaḥ niṣadyāyuṣmantaṃ mahāmaudgalyāyanam āmantrayate sādhu sādhu maudgalyāyana sādhu sādhu khalu tvaṃ maudgalyāyana yas tvaṃ bhikṣūṇāṃ purastācchākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathayasi punar api tvaṃ maudgalyāyana abhīkṣṇam api tvaṃ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ kathaya tad eṣāṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāya tatra bhagavān bhikṣūn āmantrayate sma udgṛhṇīta yūyaṃ bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayituṃ tat kasya hetoḥ arthopasaṃhitā bhikṣavaḥ śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyā kathā arthopasaṃhitā brahmacaryopasaṃhitā yuktam eva bhikṣavaḥ śraddhayā pravrajitena kulaputreṇa śākyānāṃ paurāṇaṃ kulavaṃśam ārabhya dharmyāṃ kathāṃ dhārayituṃ grāhayituṃ vācayitum atha kāpilavāstavāḥ śākyā bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato 'ntikāt prakrāntāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 4.1 dharmyaṃ yaśasyam āyuṣyaṃ lokadvayarasāyanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 156.2 dharmyaśulkārjitām eṣa kanyakāṃ labhatām iti //
Divyāvadāna
Divyāv, 7, 7.0 ekāntaniṣaṇṇamanāthapiṇḍadaṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 7, 8.0 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 7, 89.0 ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 7, 89.0 ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 7, 173.0 ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 7, 174.0 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 8, 5.0 ekāntaniṣaṇṇān saṃbahulāñśrāvastīnivāsino vaṇijo bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 8, 6.0 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 8, 9.0 saṃbahulāñ śrāvastīnivāsino vaṇija āyuṣmānānando dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 8, 10.0 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 8, 449.0 atha supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya sauvarṇāt kinnaranagarāt pratiniṣkrāntaḥ //
Divyāv, 8, 455.0 tatrāpi supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya rūpyamayāt kinnaranagarāt pratiniṣkrānto yāvat tṛtīyaṃ vaiḍūryamayaṃ kinnaranagaramanuprāptaḥ //
Divyāv, 8, 459.0 supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya tṛtīyāt kinnaranagarāt pratiniṣkrāntaḥ //
Divyāv, 8, 502.0 atha sa supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛduhitṛvat pratisaṃmodya yathoddiṣṭena mārgeṇa yathoktena vidhinā anupūrveṇa taṃ bhūmipradeśamanuprāptaḥ //
Divyāv, 11, 86.1 imāmeva samudraparyantāṃ mahāpṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmyeṇa samayenābhinirjitya adhyāvatsyati //
Divyāv, 12, 70.1 ekāntaniṣaṇṇaṃ viditvā rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 12, 71.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 13, 326.1 śuśumāragirīyakān brāhmaṇagṛhapatīn dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 13, 327.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 13, 336.1 atha bhagavāñ śuśumāragirīyakān brāhmaṇagṛhapatīn dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 13, 337.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 13, 439.1 ekāntaniṣaṇṇamanāthapiṇḍadaṃ gṛhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 13, 440.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 13, 470.1 atha bhagavānanāthapiṇḍadaṃ gṛhapatiṃ dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ //
Divyāv, 16, 16.0 atha bhagavāñśukaśāvakau antarjanaṃ ca dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ //
Divyāv, 19, 463.1 ekāntaniṣaṇṇamanaṅgaṇaṃ gṛhapatiṃ vipaśyī samyaksambuddho dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 19, 464.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 19, 474.1 ekāntaniṣaṇṇaṃ bandhumantaṃ rājānaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 19, 475.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya tūṣṇīm //
Divyāv, 19, 495.1 atha vipaśyī samyaksambuddho 'naṅgaṇaṃ gṛhapatiṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati //
Divyāv, 19, 496.1 anekaparyāyeṇa dharmyayā kathayā saṃdarśya samuttejya saṃpraharṣya prakrāntaḥ //
Kirātārjunīya
Kir, 3, 15.1 pathaś cyutāyāṃ samitau ripūṇāṃ dharmyāṃ dadhānena dhuraṃ cirāya /
Kumārasaṃbhava
KumSaṃ, 6, 13.2 kriyāṇāṃ khalu dharmyāṇāṃ satpatnyo mūlasādhanam //
Kātyāyanasmṛti
KātySmṛ, 1, 37.1 yad yad ācaryate yena dharmyaṃ vādharmyam eva vā /
KātySmṛ, 1, 484.2 śarīradhanasaṃyuktaṃ daṇḍaṃ dharmyaṃ prakalpayet //
KātySmṛ, 1, 839.2 pitaro bhrātaraś caiva vibhāgo dharmya ucyate //
Kūrmapurāṇa
KūPur, 1, 37, 11.2 idaṃ puṇyamidaṃ ramyaṃ pāvanaṃ dharmyamuttamam //
Matsyapurāṇa
MPur, 1, 5.1 pravṛttāsu purāṇīṣu dharmyāsu lalitāsu ca /
MPur, 41, 17.1 dharmyaṃ mārgaṃ cintayāno yaśasyaṃ kuryāttapo dharmamavekṣamāṇaḥ /
MPur, 62, 3.1 kathāsu sampravṛttāsu dharmyāsu lalitāsu ca /
MPur, 110, 14.2 idaṃ puṇyamidaṃ dharmyaṃ pāvanaṃ dharmamuttamam //
Nāradasmṛti
NāSmṛ, 2, 1, 51.1 sarveṣām eva varṇānām eṣa dharmyo dhanāgamaḥ /
NāSmṛ, 2, 12, 44.1 eṣāṃ tu dharmyāś catvāro brāhmādyāḥ samudāhṛtāḥ /
Nāṭyaśāstra
NāṭŚ, 1, 14.3 dharmyamarthyaṃ yaśasyaṃ ca sopadeśyaṃ sasaṅgraham /
NāṭŚ, 1, 115.1 dharmyaṃ yaśasyamāyuṣyaṃ hitaṃ buddhivivardhanam /
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
Viṣṇupurāṇa
ViPur, 6, 1, 11.1 vivāhā na kalau dharmyā na śiṣyagurusaṃsthitiḥ /
Viṣṇusmṛti
ViSmṛ, 24, 27.1 eteṣvādyāścatvāro dharmyāḥ //
ViSmṛ, 71, 90.1 śrutismṛtyuditaṃ dharmyaṃ sādhubhiśca niṣevitam /
Yājñavalkyasmṛti
YāSmṛ, 1, 88.2 savarṇāsu vidhau dharmye jyeṣṭhayā na vinetarā //
YāSmṛ, 1, 156.2 asvargyaṃ lokavidviṣṭaṃ dharmyam apy ācaren na tu //
YāSmṛ, 2, 116.2 nyūnādhikavibhaktānāṃ dharmyaḥ pitṛkṛtaḥ smṛtaḥ //
YāSmṛ, 3, 44.2 jñātvā rājā kuṭumbaṃ ca dharmyāṃ vṛttiṃ prakalpayet //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 49.2 dharmyaṃ nyāyyaṃ sakaruṇaṃ nirvyalīkaṃ samaṃ mahat /
BhāgPur, 11, 17, 9.2 dharmya eṣa tava praśno naiḥśreyasakaro nṛṇām /
Bhāratamañjarī
BhāMañj, 1, 1117.2 kathametāṃ sthitiṃ dharmyāṃ helayā hātumarhasi //
BhāMañj, 5, 262.2 svadhane kathamasmākaṃ dharmye yuktamupekṣaṇam //
BhāMañj, 6, 38.2 nijāṃ kulasthitiṃ pārtha na dharmyāṃ hātumarhasi //
BhāMañj, 13, 240.2 yudhiṣṭhirāyākathayaddharmyaṃ rāmaparākramam //
BhāMañj, 13, 1260.1 dharmyaṃ tataḥ sā vacanaṃ smṛtvā bhartuḥ pativratā /
Garuḍapurāṇa
GarPur, 1, 106, 27.3 rājā dharmyāṃ prakurvīta vṛttiṃ viprādikasya ca //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 5.1 eṣāṃ tu dharmyāścatvāro brāhmādyāḥ samudāhṛtāḥ /
GṛRĀ, Vivāhabhedāḥ, 7.2 catvāro dharmmyāḥ prathamāḥ ṣaḍityeke //
GṛRĀ, Vivāhabhedāḥ, 19.1 pañcānāṃ tu trayo dharmmyā dvāvadharmmyau smṛtāviha /
Padārthacandrikā
PadCandr zu AHS, Utt., 39, 7.2, 2.0 dharmye dharmādanapete //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 30.2 aṣṭāgavaṃ dharmyahalaṃ ṣaḍgavaṃ jīvitārthinām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 320.0 āmaṃ pūyati saṃsāre dharmyaṃ tebhyaḥ pratiṣṭhitam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 654.0 kecittu āsurādiṣvapi deśaviśeṣeṇa mātulasutāvivāho dharmya iti manyante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 97.2 dharmyaṃ yaśasyamāyuṣyaṃ svargyaṃ saṃśuddhikṛnnṛṇām //
SkPur (Rkh), Revākhaṇḍa, 232, 28.1 etaddharmyamupākhyānaṃ sarvaśāstreṣvanuttamam /
SkPur (Rkh), Revākhaṇḍa, 232, 53.1 dharmyamāyuṣyamatulaṃ duḥkhaduḥsvapnanāśanam /