Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 1, 7, 2.0 prāṇo vai prāyaṇīya udāna udayanīyaḥ samāno hotā bhavati samānau hi prāṇodānau prāṇānāṃ kᄆptyai prāṇānām pratiprajñātyai //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 11, 7.0 prāyaṇīyasya niṣkāsaṃ nidadhyāt tam udayanīyenābhinirvaped yajñasya saṃtatyai yajñasyāvyavachedāya //
AB, 1, 11, 8.0 atho khalu yasyām eva sthālyām prāyaṇīyaṃ nirvapet tasyām udayanīyaṃ nirvapet tāvataiva yajñaḥ saṃtato 'vyavachinno bhavati //
AB, 1, 11, 11.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ kuryād yā udayanīyasya puronuvākyās tāḥ prāyaṇīyasya yājyāḥ kuryāt tad vyatiṣajaty ubhayor lokayor ṛddhyā ubhayor lokayoḥ pratiṣṭhityā ubhayor lokayor ṛdhnoty ubhayor lokayoḥ pratitiṣṭhati //
AB, 1, 11, 11.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ kuryād yā udayanīyasya puronuvākyās tāḥ prāyaṇīyasya yājyāḥ kuryāt tad vyatiṣajaty ubhayor lokayor ṛddhyā ubhayor lokayoḥ pratiṣṭhityā ubhayor lokayor ṛdhnoty ubhayor lokayoḥ pratitiṣṭhati //
AB, 1, 11, 13.0 ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo yajñasya dhṛtyai yajñasya barsanaddhyai yajñasyāprasraṃsāya //
AB, 1, 11, 14.0 tad yathaivāda iti ha smāha tejanyā ubhayato 'ntayor aprasraṃsāya barsau nahyaty evam evaitad yajñasyobhayato 'ntayor aprasraṃsāya barsau nahyati yad ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyaḥ //
AB, 4, 14, 3.0 yo vai saṃvatsarasyāvāraṃ ca pāraṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyo 'vāram udayanīyaḥ pāram //
AB, 4, 14, 5.0 yo vai saṃvatsarasyāvarodhanaṃ codrodhanaṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyo 'varodhanam udayanīya udrodhanam //
AB, 4, 14, 7.0 yo vai saṃvatsarasya prāṇodānau veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyaḥ prāṇa udāna udayanīyaḥ //
AB, 6, 23, 6.0 tad yac caturviṃśe 'han yujyante sā yuktir atha yat purastād udayanīyasyātirātrasya vimucyante sa vimuktiḥ //
Atharvaprāyaścittāni
AVPr, 3, 3, 33.0 yat pare tad udayanīyam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ vā eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha yā antareṇa sattryā evāsya tāḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 8, 21, 1.0 yāvad evātrādhvaryuś ceṣṭati tāvad eṣa pratiprasthātā prāyaṇīyasya niṣkāsa udayanīyam abhinirvapati //
BaudhŚS, 8, 21, 3.0 athaitāṃ carusthālīṃ sakṣāmakāṣām utkhidya nirṇijya tayodayanīyaṃ śrapayati //
BaudhŚS, 8, 21, 18.0 śaṃyvanta udayanīyaḥ saṃtiṣṭhate //
BaudhŚS, 16, 9, 14.0 teṣāṃ ya eva prāyaṇīyo 'tirātraḥ sa udayanīyaḥ //
BaudhŚS, 16, 16, 7.0 prāyaṇīyodayanīyāv abhito madhye 'gniṣṭomās tad dvitīyaṃ prajāpaterayanam //
BaudhŚS, 16, 16, 10.0 taddhaitad eke sārasvatavaiṣṇavau grahau gṛhṇanti prāyaṇīyād evāgre 'tirātrād odayanīyāt vāg vai sarasvatī yajño viṣṇus te vācaṃ caiva yajñaṃ ca madhyataḥ parigṛhyānārtā udṛcaṃ gamiṣyāma iti vadantaḥ //
BaudhŚS, 16, 23, 8.0 teṣāṃ ya eva prāyaṇīyo 'tirātraḥ sa udayanīyaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 11.0 udayanīye 'tirātre saṃsthite 'vabhṛtham abhyaveyuḥ //
Gopathabrāhmaṇa
GB, 1, 4, 7, 12.0 aditer udayanīyām //
GB, 1, 4, 8, 37.0 atha yad udayanīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 9, 17.0 svargāllokād udayanīyam atirātram //
GB, 1, 4, 10, 45.0 atha yad udayanīyam atirātram upayanti svargam eva tallokaṃ devaṃ devatāṃ yajante //
GB, 1, 4, 14, 13.0 mahāvratād udayanīyo 'tirātraḥ //
GB, 1, 4, 14, 14.0 udayanīyo 'tirātraḥ svargāya lokāyānnādyāya pratiṣṭhityai //
GB, 1, 4, 21, 2.0 prāyaṇīyenātirātreṇodayanīyam atirātram adhyārohanti caturviṃśena mahāvratam //
GB, 1, 4, 22, 14.0 mahāvratam udayanīyāyātirātrāya //
GB, 1, 4, 22, 15.0 udayanīyo 'tirātraḥ svargāya lokāyānnādyāya pratiṣṭhityai //
GB, 1, 5, 2, 20.0 teṣāṃ tīrtham evodayanīyo 'tirātraḥ //
GB, 1, 5, 3, 37.0 tasya hastāv evodayanīyo 'tirātraḥ //
GB, 1, 5, 4, 49.0 tasyodāna evodayanīyo 'tirātraḥ //
Jaiminīyaśrautasūtra
JaimŚS, 25, 29.0 athodayanīyāyām udvat //
Kauṣītakibrāhmaṇa
KauṣB, 7, 7, 1.0 prāyaṇīyena vai devāḥ prāṇam āpnuvann udayanīyenodānam //
KauṣB, 7, 7, 2.0 tatho evaitad yajamānaḥ prāyaṇīyenaiva prāṇam āpnoty udayanīyenodānam //
KauṣB, 7, 7, 3.0 tau vā etau prāṇodānāveva yat prāyaṇīyodayanīye //
KauṣB, 7, 7, 4.0 tasmād ya eva prāyaṇīyasyartvijas ta udayanīyasya syuḥ //
KauṣB, 7, 8, 12.0 te same syātāṃ prāyaṇīyodayanīye //
KauṣB, 7, 8, 14.0 tasyaite pakṣasī yat prāyaṇīyodayanīye //
KauṣB, 7, 8, 21.0 tasmāt same eva syātāṃ prāyaṇīyodayanīye //
KauṣB, 7, 9, 1.0 śaṃyvantaṃ prāyaṇīyaṃ śamyvantam udayanīyam //
KauṣB, 7, 9, 7.0 agniṃ prathamam udayanīye yajati //
KauṣB, 7, 9, 9.0 imaṃ vai lokam udayanīyena pratyeti //
KauṣB, 7, 10, 2.0 yāḥ prāyaṇīyāyāṃ puronuvākyās tā udayanīyāyāṃ yājyāḥ karoti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 1, 18.0 ahargaṇe ca sarvatra prāyaṇīyodayanīyavarjam //
KātyŚS, 10, 9, 10.0 kṛṣṇājinaṃ nidhāyodayanīyā prāyaṇīyāvat //
Pañcaviṃśabrāhmaṇa
PB, 4, 10, 6.0 yad vā adaś caturviṃśaṃ prāyaṇīyaṃ tad etad udayanīyam //
Taittirīyasaṃhitā
TS, 6, 1, 5, 8.0 tasmād ādityaḥ prāyaṇīyo yajñānām āditya udayanīyaḥ //
TS, 6, 1, 5, 27.0 prayājavad ananūyājam prāyaṇīyaṃ kāryam anūyājavad aprayājam udayanīyam iti //
TS, 6, 1, 5, 39.0 prayājavad anūyājavad udayanīyam //
TS, 6, 1, 5, 42.0 prāyaṇīyasya niṣkāsa udayanīyam abhi nirvapati //
TS, 6, 1, 5, 44.0 yāḥ prāyaṇīyasya yājyā yat tā udayanīyasya yājyāḥ kuryāt parāṅ amuṃ lokam ārohet pramāyukaḥ syāt //
TS, 6, 1, 5, 45.0 yāḥ prāyaṇīyasya puronuvākyās tā udayanīyasya yājyāḥ karoti //
TS, 6, 1, 7, 45.0 yad evādityaḥ prāyaṇīyo yajñānām āditya udayanīyaḥ //
Vaitānasūtra
VaitS, 3, 14, 8.1 udayanīyā prāyaṇīyāvat /
VaitS, 6, 1, 14.1 abhiplavau gavāyuṣī daśarātra ūrdhvastomo mahāvratam udayanīya iti dvādaśaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 32.1 prāṇagrahaparyāyāṇāṃ prathamena mimīte prajāpatigṛhītena tvayā prāṇaṃ gṛhṇāmīty etena dharmeṇa vyatyāsaṃ prāyaṇīyodayanīyayor daśame cāhani //
VārŚS, 3, 2, 2, 36.5 iti śvo bhūta udayanīyo 'tirātraḥ //
VārŚS, 3, 2, 2, 39.1 samūḍhaṃ ced aindravāyavāgrau prāyaṇīyodayanīyau daśamaṃ cāhaḥ /
VārŚS, 3, 2, 2, 40.1 vyūḍhasyaindravāyavāgrau prāyaṇīyodayanīyau /
VārŚS, 3, 2, 3, 41.1 api vā prāyaṇīyodayanīyayor vibhaktān aikādaśinān ālabherann aindrāgnānantarā //
Āpastambaśrautasūtra
ĀpŚS, 13, 23, 1.0 prāyaṇīyāvad udayanīyā //
ĀpŚS, 20, 8, 16.1 prajāpatinā sutyāsv avabhṛthodayanīyānubandhyodavasānīyāsv iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 6.1 nedamādiṣu mārjanam arvāg udayanīyāyāḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 1, 1.1 ādityena caruṇodayanīyena pracarati /
ŚBM, 4, 5, 1, 1.2 tad yad ādityaś carur bhavati yad evainām ado devā abruvaṃs tavaiva prāyaṇīyas tavodayanīya iti /
ŚBM, 4, 5, 1, 2.2 atha yad atrāvabhṛthād udetya yajate tasmād etad udayanīyaṃ nāma /
ŚBM, 4, 5, 1, 2.4 adityā eva prāyaṇīyam adityā udayanīyam /
ŚBM, 13, 5, 4, 25.0 udayanīyāyāṃ saṃsthitāyām ekaviṃśatim vaśā anūbandhyā ālabhate maitrāvaruṇīrvaiśvadevīrbārhaspatyā etāsāṃ devatānāmāptyai tadyadbārhaspatyāntyā bhavanti brahma vai bṛhaspatis tad u brahmaṇyevāntataḥ pratitiṣṭhati //
ŚBM, 13, 6, 2, 16.0 udayanīyāyāṃ saṃsthitāyām ekādaśa vaśā anūbandhyā ālabhate maitrāvaruṇīr vaiśvadevīr bārhaspatyā etāsāṃ devatānām āptyai tad yad bārhaspatyā antyā bhavanti brahma vai bṛhaspatis tad u brahmaṇy evāntataḥ pratitiṣṭhati //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 38.1 dīkṣānujanmopasadaḥ śirodharaṃ tvaṃ prāyaṇīyodayanīyadaṃṣṭraḥ /