Occurrences

Mahābhārata
Nāradasmṛti
Viṣṇupurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 12, 295, 43.1 prabodhanakaraṃ jñānaṃ sāṃkhyānām avanīpate /
Nāradasmṛti
NāSmṛ, 2, 18, 29.1 yadā tv arthiguruprājñabhṛtyādīn avanīpatiḥ /
Viṣṇupurāṇa
ViPur, 2, 16, 21.2 bhava sarvagataṃ jānannātmānam avanīpate //
ViPur, 3, 9, 26.1 traivargikāṃstyajetsarvānārambhānavanīpate /
ViPur, 3, 11, 104.1 punaḥ pākamupādāya sāyamapyavanīpate /
ViPur, 3, 11, 113.1 ṛtāvupagamaḥ śastaḥ svapatnyāmavanīpate /
ViPur, 3, 13, 32.3 utsannabandhurikthānāṃ kārayedavanīpatiḥ //
ViPur, 3, 14, 10.1 navasvṛkṣeṣvamāvāsyā yadaiteṣvavanīpate /
ViPur, 4, 2, 31.1 prāptasamayaśca dakṣiṇakukṣim avanīpater nirbhidya niścakrāma sa cāsau rājā mamāra //
ViPur, 4, 4, 19.1 pātāle cāśvaṃ paribhramantaṃ tam avanīpatitanayās te dadṛśuḥ //
ViPur, 4, 12, 30.2 ity ātmerṣyākopakaluṣitavacanamuṣitaviveko bhayād duruktaparihārārtham idam avanīpatir āha //
ViPur, 4, 20, 24.1 tadāśramam upagatāś ca tam avanatam avanīpatiputraṃ devāpim upatasthuḥ //
ViPur, 4, 21, 2.1 yo 'yaṃ sāmpratam avanīpatiḥ parīkṣit tasyāpi janamejayaśrutasenograsenabhīmasenāś catvāraḥ putrā bhaviṣyanti //
ViPur, 4, 24, 25.1 mahāpadmaputrāś caikaṃ varṣaśatam avanīpatayo bhaviṣyanti //
Kathāsaritsāgara
KSS, 5, 1, 12.2 bhavatastanayaṃ draṣṭum āgato 'smyavanīpate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 28.2 pratyakṣo dṛśyate 'dyāpi pratyayo hyavanīpate //
SkPur (Rkh), Revākhaṇḍa, 83, 69.2 śikhaṇḍināpyahaṃ tatra hyāhūto hyavanīpate //
SkPur (Rkh), Revākhaṇḍa, 90, 11.1 dṛṣṭvā devān nirutsāhān vivarṇān avanīpate /
SkPur (Rkh), Revākhaṇḍa, 90, 73.1 tattīrthasya prabhāvo 'yaṃ śrūyatāmavanīpate /
SkPur (Rkh), Revākhaṇḍa, 192, 42.1 trailokyasundarīratnam aśeṣam avanīpate /