Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Agnipurāṇa
Daśakumāracarita
Kāmasūtra
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Kaṭhāraṇyaka

Atharvaveda (Paippalāda)
AVP, 1, 8, 4.2 arusyānam asy ātharvaṇaṃ rogasthānam asy ātharvaṇam //
AVP, 1, 8, 4.2 arusyānam asy ātharvaṇaṃ rogasthānam asy ātharvaṇam //
AVP, 1, 38, 4.2 keśavardhanam asy ātharvaṇaṃ keśadṛṃhaṇam asy ātharvaṇam //
AVP, 1, 38, 4.2 keśavardhanam asy ātharvaṇaṃ keśadṛṃhaṇam asy ātharvaṇam //
Atharvaveda (Śaunaka)
AVŚ, 4, 3, 7.2 indrajāḥ somajā ātharvaṇam asi vyāghrajambhanam //
AVŚ, 11, 4, 16.1 ātharvaṇīr āṅgirasīr daivīr manuṣyajā uta /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 7.1 sa yady u haivaṃ kuryād yathā yajuṣocchriyante sadasyarksāmayajūṃṣy ātharvaṇāny āṅgirasāni mithunīsaṃbhavantīti tad yad adhyavasyed yathā mithunīsaṃbhavantāv adhyavasyet tādṛk tad yadyajuṣkṛtaṃ syāt //
Gopathabrāhmaṇa
GB, 1, 2, 10, 1.0 vicārī ha vai kābandhiḥ kabandhasyātharvaṇasya putro medhāvī mīmāṃsako 'nūcāna āsa //
GB, 1, 2, 18, 28.0 sa khalu śāntyudakaṃ cakārātharvaṇībhiś cāṅgirasībhiś ca cātanair mātṛnāmabhir vāstoṣpatyair iti śamayati //
GB, 1, 3, 19, 8.0 tasya kim ātharvaṇam iti //
GB, 1, 3, 19, 10.0 evaṃ hātharvaṇānām odanasavānām ātmany eva juhvati na parasmin //
Pañcaviṃśabrāhmaṇa
PB, 12, 9, 10.0 bheṣajaṃ vā ātharvaṇāni bheṣajam eva tat karoti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Vaitānasūtra
VaitS, 2, 1, 10.1 uṣasi śāntyudakaṃ karoti cityādibhir ātharvaṇībhiḥ kapurviparvārodākāvṛkkāvatīnāḍānirdahantībhir āṅgirasībhiś ca /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 2, 3.2 putra īdhe atharvaṇa iti vāgvai dadhyaṅṅātharvaṇaḥ sa enaṃ tata ainddha vṛtrahanam puraṃdaramiti pāpmā vai vṛtraḥ pāpmahanam puraṃdaramityetat //
Carakasaṃhitā
Ca, Sū., 30, 21.0 tatra bhiṣajā pṛṣṭenaivaṃ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate //
Mahābhārata
MBh, 8, 27, 83.2 ātharvaṇena mantreṇa sarvā śāntiḥ kṛtā bhavet //
MBh, 8, 66, 3.1 rāmād upāttena mahāmahimnā ātharvaṇenārivināśanena /
Agnipurāṇa
AgniPur, 1, 5.2 dve vidye veditavye hi iti cātharvaṇī śrutiḥ //
Daśakumāracarita
DKCar, 2, 2, 377.1 tathā iti tenābhyupagate gatāyuṣo 'muṣya bhavanam utsavākulam upasamādhīyamānapariṇayopakaraṇam itas tataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakair ambalikāpāṇipallavam agnau sākṣiṇyātharvaṇena vidhinārpyamāṇam āditsamānasyāyāminaṃ bāhudaṇḍam ākṛṣya churikayorasi prāharṣam //
Kāmasūtra
KāSū, 7, 1, 1.11 tathā bādaraṃ maṇiṃ śaṅkhamaṇiṃ ca teṣāṃ cātharvaṇān yogān gamayet /
Matsyapurāṇa
MPur, 142, 47.1 ṛco yajūṃṣi sāmāni mantrāścātharvaṇāstu ye /
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Viṣṇupurāṇa
ViPur, 6, 5, 65.1 dve vidye veditavye vai iti cātharvaṇī śrutiḥ /
Garuḍapurāṇa
GarPur, 1, 68, 33.2 dūrāttasya nivartante karmāṇyātharvaṇāni ca //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 1.1 rudro devatāsyā iti raudrī saṃhitā ṛgyajuḥsāmalakṣaṇe cātharvaṇe ca vede 'sti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 5.2 evam ātharvaṇe 'pi rudrārādhanavidhayaḥ tanmantrasaṃhitāś ca sambhavanti //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 241.0 dadhyaṅ ha yan madhv ātharvaṇo vām aśvasya śīrṣṇā sumatim avocat //