Occurrences

Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Āpastambadharmasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Garuḍapurāṇa
Kathāsaritsāgara
Āryāsaptaśatī
Abhinavacintāmaṇi
Haribhaktivilāsa

Atharvaveda (Paippalāda)
AVP, 5, 9, 7.1 yāś celaṃ vasata uta yā nu dūrśaṃ nīlaṃ piśaṅgam uta lohitaṃ yāḥ /
AVP, 5, 10, 8.2 bhinnāratnir bhinnaśīrṣṇā sam ṛcchatām ārtacelo visravan te surāpaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 42.1 mṛdā celānām //
BaudhDhS, 1, 8, 43.1 celavac carmaṇām //
BaudhDhS, 1, 9, 5.2 etāni brāhmaṇaḥ spṛṣṭvā sacelo jalam āviśet //
BaudhDhS, 1, 11, 33.1 paraśavopasparśane 'nabhisaṃdhipūrvaṃ sacelo 'paḥ spṛṣṭvā sadyaḥ śuddho bhavati //
BaudhDhS, 1, 11, 40.1 śunopahataḥ sacelo 'vagāheta //
Gautamadharmasūtra
GautDhS, 1, 1, 34.0 celavad rajjuvidalacarmaṇām //
Āpastambadharmasūtra
ĀpDhS, 1, 15, 16.0 śunopahataḥ sacelo 'vagāheta //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 33.0 cele knopeḥ //
Aṣṭādhyāyī, 6, 2, 126.0 celakheṭakaṭukakāṇḍaṃ garhāyām //
Carakasaṃhitā
Ca, Sū., 5, 19.1 dhautānāṃ nirmalā śuddhistailacelakacādibhiḥ /
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Śār., 5, 13.3 mṛjyamāna ivādarśastailacelakacādibhiḥ //
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Mahābhārata
MBh, 1, 119, 29.2 celakambalaveśmāni vicitrāṇi mahānti ca /
MBh, 1, 119, 43.16 celakambalaveśmāni citrāṇi ca śubhāni ca /
MBh, 1, 179, 18.1 celāvedhāṃstataścakrur hāhākārāṃśca sarvaśaḥ /
MBh, 2, 62, 28.2 celāvedhāṃścāpi cakrur nadanto hā hetyāsīd api caivātra nādaḥ /
MBh, 8, 63, 9.2 cakrur bāhuvalaṃ caiva tathā celavalaṃ mahat //
MBh, 12, 87, 25.1 āśrameṣu yathākālaṃ celabhājanabhojanam /
MBh, 12, 104, 16.2 na tveva celasaṃsargaṃ racayed aribhiḥ saha //
MBh, 12, 139, 29.1 mṛtacelaparistīrṇaṃ nirmālyakṛtabhūṣaṇam /
MBh, 12, 173, 14.2 celam annaṃ sukhaṃ śayyāṃ nivātaṃ copabhuñjate //
MBh, 12, 192, 83.3 gṛhītvānyonyam āveṣṭya kucelāvūcatur vacaḥ //
MBh, 13, 48, 24.2 mṛtacelapraticchannaṃ bhinnabhājanabhojinam //
Manusmṛti
ManuS, 11, 167.2 celacarmāmiṣāṇāṃ ca trirātraṃ syād abhojanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 183.2 sthūlaceladalāstīrṇe śayane samaveśayat //
Daśakumāracarita
DKCar, 2, 7, 46.0 tāṃśca nānāścaryakriyātisaṃhitājjanād ākṛṣṭānnacelādityāgān nityahṛṣṭān akārṣam //
Harṣacarita
Harṣacarita, 2, 17.1 atha tenānīyamānam atidūragamanagurujaḍajaṅghākāṇḍam kārdamikacelacīrikāniyamitoccaṇḍacaṇḍātakam pṛṣṭhapreṅkhatpaṭaccarakarpaṭaghaṭitagalagranthim atinibiḍasūtrabandhanimnitāntarālakṛtalekhavyavacchedayā lekhamālikayā parikalitamūrdhānam praviśantaṃ lekhahārakamadrākṣīt //
Garuḍapurāṇa
GarPur, 1, 115, 22.1 adhīraḥ karkaśaḥ stabdhaḥ kucelaḥ svayamāgataḥ /
Kathāsaritsāgara
KSS, 1, 4, 48.1 talliptāścelakhaṇḍāśca catvāro vihitāstayā /
KSS, 1, 4, 52.2 celakhaṇḍaṃ tamekaṃ ca dattvāntarvāsasaḥ kṛte //
KSS, 1, 4, 58.1 celakhaṇḍadharastāvacceṭikābhirvimohitaḥ /
KSS, 1, 4, 61.1 anyavadvipralabdho 'bhūccelakhaṇḍaikakarpaṭaḥ /
Āryāsaptaśatī
Āsapt, 2, 225.1 caṇḍi daracapalacelavyaktoruvilokanaikarasikena /
Āsapt, 2, 594.1 svedasacelasnātā saptapadī sapta maṇḍalīr yāntī /
Abhinavacintāmaṇi
ACint, 1, 19.1 kucelaḥ karkaśo lubdhaḥ kugrāmī svayam āgataḥ /
Haribhaktivilāsa
HBhVil, 4, 188.2 taṃ spṛṣṭvāpy athavā dṛṣṭvā sacelaṃ snānam ācaret //