Occurrences

Aitareya-Āraṇyaka
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 16.1 āharaty adhvaryur ukthapātram atigrāhyāṃś camasāṃś ca //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 2, 9.0 teṣāṃ yathaiva pravarānupūrvyam evaṃ gharmocchiṣṭe 'tigrāhyabhakṣeṣu ṣoḍaśini //
BaudhŚS, 16, 3, 31.0 āgneyaś ca ṣoḍaśī cātigrāhyau //
BaudhŚS, 16, 3, 32.0 anatigrāhyaḥ ṣoḍaśīty eka āhuḥ //
BaudhŚS, 16, 4, 8.0 aindro 'tigrāhyaḥ //
BaudhŚS, 16, 4, 18.0 sauryo 'tigrāhyaḥ //
BaudhŚS, 16, 14, 22.0 tasya sauryo 'tigrāhyaḥ sauryaḥ paśur upālambhyaḥ //
BaudhŚS, 16, 17, 9.0 atha sauryarcā sauryam atigrāhyaṃ gṛhṇāti //
BaudhŚS, 16, 18, 4.0 saptaitad ahar atigrāhyā gṛhyanta iti brāhmaṇam //
BaudhŚS, 16, 18, 15.0 athaitaṃ mahāvratīye 'hni prājāpatyam atigrāhyaṃ gṛhṇāti //
BaudhŚS, 18, 1, 14.0 tasya bārhaspatyo 'tigrāhyaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 11.0 etasyānyatarasmiṃstryahe 'tigrāhyāṇāṃ bhakṣayeyuḥ stutvā pṛṣṭhena //
Kāṭhakasaṃhitā
KS, 14, 9, 1.0 athaite 'tigrāhyāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 9, 1.0 athaite 'tigrāhyāḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 2, 4.1 atigrāhyāḥ paraḥsāmasu /
TB, 1, 2, 2, 4.4 atigrāhyāḥ paraḥsāmasu /
TB, 1, 2, 3, 2.7 sauryo 'tigrāhyo gṛhyate /
TB, 1, 2, 3, 2.10 saptaitad ahar atigrāhyā gṛhyante //
TB, 1, 2, 5, 3.4 prājāpatyo 'tigrāhyo gṛhyate /
Taittirīyasaṃhitā
TS, 6, 6, 8, 3.0 tad atigrāhyāṇām atigrāhyatvam //
TS, 6, 6, 8, 3.0 tad atigrāhyāṇām atigrāhyatvam //
TS, 6, 6, 8, 4.0 yad atigrāhyā gṛhyanta indriyam eva tad vīryaṃ yajamāna ātman dhatte //
TS, 6, 6, 8, 8.0 upastambhanaṃ vā etad yajñasya yad atigrāhyāś cakre pṛṣṭhāni //
TS, 6, 6, 8, 10.0 yad ukthye gṛhṇīyāt pratyañcaṃ yajñam atigrāhyāḥ saṃśṛṇīyuḥ //
TS, 6, 6, 8, 15.0 vitanus tasya yajña ity āhur yasyātigrāhyā na gṛhyanta iti //
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 16.0 āgrāyaṇaṃ gṛhītvā pañcaindrān atigrāhyān gṛhṇāti upayāmagṛhīto 'si druṣadaṃ tveti paryāyaiḥ kuvid aṅgeti saptadaśa prājāpatyān ayā viṣṭheti saptadaśa surāgrahān //
VārŚS, 3, 1, 2, 27.0 paridhānīyāṃ sampādya māhendreṇa pracaraty aindraiś cātigrāhyaiḥ //
VārŚS, 3, 2, 1, 27.1 atigrāhyāṇāṃ prayukte 'grāyaṇe pātraprayojanaṃ prātaḥsavane grahaṇaṃ ca māhendram anu homaḥ //
VārŚS, 3, 2, 1, 49.1 agnā āyūṃṣi pavasa ity āgneyam atigrāhyaṃ gṛhṇāti //
VārŚS, 3, 2, 1, 54.1 agneś ca tvā brahmaṇaś cety atigrāhyaṃ hutvāgna āyuṣkareti bhakṣayati //
VārŚS, 3, 2, 1, 58.1 ojas tad asya titviṣa ity aindram atigrāhyaṃ gṛhṇāti //
VārŚS, 3, 2, 1, 60.1 indrasya ca tvā kṣatrasya cety atigrāhyaṃ hutvendraujaskareti bhakṣayati //
VārŚS, 3, 2, 1, 62.1 adṛśrann asya ketava iti sauryam atigrāhyaṃ gṛhṇāti //
VārŚS, 3, 2, 2, 4.1 sūryasya ca tvauṣadhīnāṃ tvety atigrāhyaṃ hutvā sūrya bhrājaskareti bhakṣayati //
VārŚS, 3, 2, 3, 13.1 atigrāhyaṃ gṛhṇāti //
VārŚS, 3, 2, 5, 19.1 atigrāhyān gṛhṇāty upayāmagṛhīto 'sīndrāya tvārkavate juṣṭaṃ gṛhṇāmīty anuṣajet //
VārŚS, 3, 2, 5, 22.1 vaijuṣananupṛṣṭhyām atigrāhyān vaiśvakarmaṇādityau sārasvatavaiṣṇavāv iti gṛhṇāti //
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
Āpastambaśrautasūtra
ĀpŚS, 18, 1, 13.1 pātrasaṃsādanakāle aindram atigrāhyapātraṃ prayujya tatsamīpe pañcaindrāṇy atigrāhyapātrāṇi prayunakti //
ĀpŚS, 18, 1, 13.1 pātrasaṃsādanakāle aindram atigrāhyapātraṃ prayujya tatsamīpe pañcaindrāṇy atigrāhyapātrāṇi prayunakti //
ĀpŚS, 18, 2, 1.1 grahakāla aindram atigrāhyaṃ gṛhītvopayāmagṛhīto 'si nṛṣadaṃ tveti pañcaindrān atigrāhyān gṛhṇāti //
ĀpŚS, 18, 2, 1.1 grahakāla aindram atigrāhyaṃ gṛhītvopayāmagṛhīto 'si nṛṣadaṃ tveti pañcaindrān atigrāhyān gṛhṇāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 3, 22.0 ukthapātraṃ camasāṃś cāntarātigrāhyān bhakṣayanti niṣkevalye //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 2.2 ta etān atigrāhyān dadṛśuḥ /
ŚBM, 4, 5, 4, 2.4 tad yad enān atyagṛhṇata tasmād atigrāhyā nāma /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 22.0 vaiśvakarmaṇo 'tigrāhyaḥ //