Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 17, 8.0 tripadām anūcya catuṣpadayā yajati //
AB, 3, 45, 4.0 ta upasado 'tanvata tam upasadbhir nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta te tisraḥ sāmidhenīr anūcya tisro devatā ayajaṃs tasmāddhāpyetarhyupasatsu tisra eva sāmidhenīr anūcya tisro devatā yajanti tam anu nyāyam anvavāyan //
AB, 3, 45, 4.0 ta upasado 'tanvata tam upasadbhir nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta te tisraḥ sāmidhenīr anūcya tisro devatā ayajaṃs tasmāddhāpyetarhyupasatsu tisra eva sāmidhenīr anūcya tisro devatā yajanti tam anu nyāyam anvavāyan //
Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 14.1 vāstoṣpate prati jānīhy asmān iti puronuvākyām anūcya /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 10.1 yastvā hṛdā kīriṇā manyamānaḥ iti puronuvākyāmanūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 1, 10, 4.1 dhātā dadātu naḥ iti puronuvākyām anūcya dhātā prajāyā uta rāya īśe iti yājyayā juhoti //
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo mā vadhīḥ iti yājyayā juhoti //
BaudhGS, 2, 4, 3.3 iti puronuvākyāmanūcya narte brahmaṇaḥ /
BaudhGS, 2, 7, 17.1 atha sruveṇopastīrṇām abhighāritāṃ vapāṃ juhoti sahasrāṇi sahasraśaḥ iti puronuvākyām anūcya īśānaṃ tvā bhuvanānām abhiśriyam iti yājyayā juhoti //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
BaudhGS, 3, 7, 12.1 paridhānaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti āyuṣ ṭe viśvato dadhat iti puronuvākyām anūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti //
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
Chāndogyopaniṣad
ChU, 6, 1, 1.3 na vai somyāsmatkulīno 'nanūcya brahmabandhur iva bhavatīti //
Gopathabrāhmaṇa
GB, 1, 3, 9, 10.0 yad gāyatryānūcya triṣṭubhā yajati tasmād adhare dantāḥ pūrve jāyante para uttare //
GB, 1, 3, 9, 11.0 yad ṛcānūcya yajuṣā yajati tasmād adhare dantā aṇīyāṃso hrasīyāṃsaḥ prathīyāṃso varṣīyāṃsa uttare //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 47.0 paścād agneḥ paccho 'rdharcaśaḥ sarvām ityanūcya vedam ārabhyāgne vratapata iti ghṛtenāktāḥ samidha ādadhāti //
Kauṣītakibrāhmaṇa
KauṣB, 8, 2, 6.0 tad etāṃ parācīm anūcya yajñena yajñam ayajanta devā iti triṣṭubhā paridadhāti //
KauṣB, 10, 8, 27.0 vaiśvāmitrīṃ puroḍāśasviṣṭakṛtaḥ puronuvākyām anūcya vaiśvāmitryā yajati //
Kāṭhakasaṃhitā
KS, 9, 16, 63.0 yo 'brāhmaṇo vidyām anūcya neva roceta sa etāṃś caturhotṝn araṇyaṃ paretya darbhastambam udgrathya brāhmaṇaṃ dakṣiṇato niṣādya vyācakṣīta //
KS, 10, 10, 57.0 tāsāṃ prathamām anūcya madhyamayā yajati //
KS, 10, 10, 58.0 madhyamām anūcyottamayā yajati //
KS, 10, 10, 59.0 uttamām anūcya punaḥ prathamayā yajati //
KS, 10, 11, 66.0 mārutasya mārutīm anūcyaindryā yajet //
KS, 10, 11, 67.0 aindrasyaindrīm anūcya mārutyā yajet //
KS, 12, 5, 23.0 rathantarasyarcam anūcya bṛhata ṛcā yajet //
KS, 12, 5, 25.0 bṛhata ṛcam anūcya rathantarasyarcā yajet //
KS, 12, 5, 27.0 vairūpasyarcam anūcya vairājasyarcā yajet //
KS, 12, 5, 29.0 vairājasyarcam anūcya vairūpasyarcā yajet //
KS, 12, 5, 31.0 śakvarīm anūcya revatyā yajet //
KS, 12, 5, 33.0 revatīm anūcya śakvaryā yajet //
KS, 20, 13, 4.0 tām anyathānūcyānyathopādadhata //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 3, 16.0 vāruṇīm ṛcam anūcya vāruṇyā hotavyam //
MS, 2, 1, 9, 8.0 aindrasyaindrīm anūcya mārutyā yajet //
MS, 2, 2, 8, 17.0 prathamām anūcya madhyamayā yajet //
MS, 2, 2, 8, 18.0 madhyamām anūcyottamayā yajet //
MS, 2, 2, 8, 19.0 uttamām anūcya prathamayā yajet //
MS, 2, 3, 7, 27.0 rathaṃtarasyā ṛcam anūcya bṛhata ṛcā yajet //
MS, 2, 3, 7, 29.0 bṛhata ṛcam anūcya rathaṃtarasya ṛcā yajet //
MS, 2, 3, 7, 31.0 vairūpasyā ṛcam anūcya vairājasya ṛcā yajet //
MS, 2, 3, 7, 33.0 vairājasyā ṛcam anūcya vairūpasya ṛcā yajet //
MS, 2, 3, 7, 35.0 revatīm anūcya śakvaryā yajet //
MS, 2, 3, 7, 37.0 śakvarīm anūcya revatyā yajet //
Taittirīyasaṃhitā
TS, 2, 1, 2, 8.4 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhruṃ yo brāhmaṇo vidyām anūcya na viroceta /
TS, 5, 3, 3, 3.1 tā anyathānūcyānyathopādadhata //
TS, 5, 3, 3, 6.1 yad akṣṇayāstomīyā anyathānūcyānyathopadadhāti //
TS, 6, 3, 7, 1.4 devā vai sāmidhenīr anūcya yajñaṃ nānvapaśyant sa prajāpatis tūṣṇīm āghāram //
Taittirīyopaniṣad
TU, 1, 11, 1.1 vedam anūcyācāryo 'ntevāsinam anuśāsti /
Vārāhaśrautasūtra
VārŚS, 3, 2, 8, 12.1 tāsāṃ prathamām anūcya madhyamayā yajen madhyamām anūcyottamayā yajed uttamām anūcya prathamayā yajed iti vyatiṣajet //
VārŚS, 3, 2, 8, 12.1 tāsāṃ prathamām anūcya madhyamayā yajen madhyamām anūcyottamayā yajed uttamām anūcya prathamayā yajed iti vyatiṣajet //
VārŚS, 3, 2, 8, 12.1 tāsāṃ prathamām anūcya madhyamayā yajen madhyamām anūcyottamayā yajed uttamām anūcya prathamayā yajed iti vyatiṣajet //
Āpastambaśrautasūtra
ĀpŚS, 7, 1, 10.0 vaiṣṇavīm ṛcam anūcyācchetyaḥ //
ĀpŚS, 16, 10, 13.1 akrandad agnir ity etām anūcyāgne 'bhyāvartinn iti catasṛbhiḥ pradakṣiṇam āvartate //
ĀpŚS, 19, 22, 5.1 prathamām anūcya madhyamayā yajet /
ĀpŚS, 19, 22, 5.2 madhyamām anūcyottamayā yajet /
ĀpŚS, 19, 22, 5.3 uttamām anūcya prathamayā yajet //
ĀpŚS, 19, 22, 16.2 īśānam asya jagataḥ suvardṛśam īśānam om ity anūcya ndratasthuṣas tvām iddhi havāmaha iti yajet //
ĀpŚS, 19, 23, 1.2 tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhom ity anūcya svarvato 'bhi tvā śūra nonuma iti yajet //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 1, 8.1 so 'yam puruṣaḥ prajāpatirakāmayata bhūyānt syām prajāyeyeti so 'śrāmyat sa tapo 'tapyata sa śrāntastepāno brahmaiva prathamam asṛjata trayīmeva vidyāṃ saivāsmai pratiṣṭhābhavat tasmād āhur brahmāsya sarvasya pratiṣṭheti tasmād anūcya pratitiṣṭhati pratiṣṭhā hyeṣā yadbrahma tasyām pratiṣṭhāyām pratiṣṭhito 'tapyata //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 16, 2.0 agniṣṭhasya dakṣiṇe yukta upohya cīvaraṃ vāstoṣpate pratijānīhītyanūcya vāstoṣpate śagmayeti yajati //
ŚāṅkhŚS, 5, 6, 2.3 ity antareṇa vartmanī tiṣṭhann anūcya //
ŚāṅkhŚS, 5, 13, 4.0 pretāṃ yajñasyeti tiṣṭhann anūcya //
ŚāṅkhŚS, 5, 14, 8.3 ity āsīno 'nūcya //
ŚāṅkhŚS, 6, 3, 11.0 āpo revatīr anūcya āgneyaṃ gāyatram kratum //