Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Mahābhārata
Kumārasaṃbhava
Kāmasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 11.0 sā yā prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrā bhavati tām ācchinatti iṣe tvā ūrje tvā iti //
BaudhŚS, 1, 2, 10.0 ācchinatti ācchettā te mā riṣam iti //
BaudhŚS, 1, 2, 29.0 sakṛdācchinnaṃ pitṛbhya ācchinatti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 10, 14, 13.0 svadhite mainaṃ hiṃsīr iti svadhitinā tiryag ācchinatti //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 10.1 sā yā prācy udīcī prāgudīcī vā bhavatīṣe tvorje tveti tām ācchinatti //
ĀpŚS, 1, 1, 11.1 api veṣe tvety ācchinatty ūrje tveti saṃnamayaty anumārṣṭi vā //
ĀpŚS, 1, 3, 14.1 ācchettā te mā riṣam ity ācchinatti //
Mahābhārata
MBh, 12, 68, 46.2 ācchinatti ca ratnāni vividhānyapakāriṇām //
Kumārasaṃbhava
KumSaṃ, 2, 46.2 jātavedomukhān māyī miṣatām ācchinatti naḥ //
Kāmasūtra
KāSū, 6, 3, 4.4 ucitam ācchinatti /