Occurrences

Atharvaveda (Śaunaka)
Vārāhaśrautasūtra
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kumārasaṃbhava
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasārṇava
Skandapurāṇa
Vātūlanāthasūtravṛtti
Caurapañcaśikā

Atharvaveda (Śaunaka)
AVŚ, 10, 5, 36.1 jitam asmākam udbhinnam asmākam abhyaṣṭhāṃ viśvāḥ pṛtanā arātīḥ /
AVŚ, 16, 8, 1.1 jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam /
AVŚ, 16, 9, 1.0 jitam asmākam udbhinnam asmākam abhyaṣṭhāṃ viśvāḥ pṛtanā arātīḥ //
Vārāhaśrautasūtra
VārŚS, 3, 3, 3, 26.1 brāhmaṇaś catuḥśatam akṣān apacchidyodbhinnaṃ rājña iti rājñe prayacchati //
Mahābhārata
MBh, 7, 76, 25.1 udbhinnarudhirau kṛṣṇau bhāradvājasya sāyakaiḥ /
MBh, 8, 33, 34.1 udbhinnarudhiraḥ karṇaḥ kruddhaḥ sarpa iva śvasan /
MBh, 9, 15, 56.2 udbhinnarudhirau śūrau madrarājayudhiṣṭhirau //
MBh, 9, 56, 58.2 udbhinnarudhiro rājan prabhinna iva kuñjaraḥ //
Rāmāyaṇa
Rām, Yu, 85, 16.2 papāta sa gadodbhinnaḥ parighastasya bhūtale //
Daśakumāracarita
DKCar, 2, 5, 8.1 bhagnavṛntacyutarasabinduśabalitaṃ pākapāṇḍu cūtaphalamivodbhinnasvedarekhaṃ gaṇḍasthalamālakṣyate abhinavayauvanavidāhanirbharoṣmaṇi kucataṭe vaivarṇyamupaiti varṇakam //
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
DKCar, 2, 6, 289.1 upagṛhya ca vepamānāṃ saṃmīlitākṣīṃ madaṅgasparśasukhenodbhinnaromāñcāṃ tādṛśīmeva tām anavatārayann atiṣṭham //
Kumārasaṃbhava
KumSaṃ, 1, 24.2 vidūrabhūmir navameghaśabdād udbhinnayā ratnaśalākayeva //
Matsyapurāṇa
MPur, 43, 30.2 krīḍanneva sukhodbhinnaḥ pratisroto mahīpatiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 7.1, 2.0 kṛtaṃ bhinnodbhinnādyaṃ tad bhaikṣam utsṛṣṭaṃ yathālabdhaṃ vidhinā prāptamupayojyam //
Suśrutasaṃhitā
Su, Utt., 47, 63.1 udbhinnanīlanalināmburuhākarāṇāṃ candrodayasya ca kathāḥ śṛṇuyānmanojñāḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 20.1 raviprabhodbhinnaśiromaṇiprabho vilolajihvādvayalīḍhamārutaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 5.1 pulakodbhinnasarvāṅgo muñcan mīladdṛśā śucaḥ /
Bhāratamañjarī
BhāMañj, 5, 618.2 avocaṃ kiṃcid udbhinnakopasvedārdravigrahaḥ //
Kathāsaritsāgara
KSS, 2, 6, 27.1 rativallīnavodbhinnamiva pallavamujjvalam /
Rasārṇava
RArṇ, 18, 132.1 udbhinnacūcukā śyāmā surūpā subhagā śubhā /
Skandapurāṇa
SkPur, 13, 114.1 īṣadudbhinnakusumaiḥ pāṭalaiścāpi pāṭalāḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 5.0 anāhatahataś ca ubhayāśritonmiṣito 'hato viśrāntaśaṣkulīśravaṇagopanodbhinnaprathaḥ śravaṇayugmamadhyavartyākāśāt tattvapratibimbatattvadehato 'pi hato 'nāhatahataḥ //
Caurapañcaśikā
CauP, 1, 35.2 udbhinnaromapulakair bahubhiḥ samantāj jāgarti rakṣati vilokayati smarāmi //