Occurrences

Mahābhārata
Rāmāyaṇa

Mahābhārata
MBh, 3, 205, 7.1 tvayā vinikṛtā mātā pitā ca dvijasattama /
MBh, 5, 53, 10.1 kumāravacca smayase dyūte vinikṛteṣu yat /
MBh, 5, 122, 29.1 janmaprabhṛti kaunteyā nityaṃ vinikṛtāstvayā /
MBh, 5, 126, 9.2 mahiṣī pāṇḍuputrāṇāṃ tathā vinikṛtā tvayā //
MBh, 7, 16, 12.1 vayaṃ vinikṛtā rājan sadā gāṇḍīvadhanvanā /
MBh, 9, 4, 7.1 rājyād vinikṛto 'smābhiḥ kathaṃ so 'smāsu viśvaset /
MBh, 9, 30, 66.3 tvayā vinikṛtā rājan rājyasya haraṇena ca //
MBh, 11, 4, 11.1 aho vinikṛto loko lobhena ca vaśīkṛtaḥ /
MBh, 12, 14, 35.2 tathā vinikṛtāmitrair yāham icchāmi jīvitum //
MBh, 14, 72, 24.2 mlecchāścānye bahuvidhāḥ pūrvaṃ vinikṛtā raṇe //
MBh, 14, 76, 5.2 jigīṣanto naravyāghrāḥ pūrvaṃ vinikṛtā yudhi //
Rāmāyaṇa
Rām, Ki, 3, 18.2 vīro vinikṛto bhrātrā jagad bhramati duḥkhitaḥ //
Rām, Ki, 4, 19.2 hṛtadāro vane trasto bhrātrā vinikṛto bhṛśam //
Rām, Ki, 8, 16.1 ahaṃ vinikṛto bhrātrā carāmy eṣa bhayārditaḥ /