Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kāṭhakagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Mahābhārata
Rāmāyaṇa
Kāmasūtra
Matsyapurāṇa
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 29.0 sakṛdācchinnaṃ pitṛbhya ācchinatti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 8.1 dakṣiṇapūrveṇānvāhāryapacanam uttarāpareṇa vā dakṣiṇāprācīm ekasphyāṃ vedim uddhatyāvokṣya sakṛd ācchinnena barhiṣā stṛṇāti /
BhārŚS, 1, 7, 8.2 sakṛd ācchinnaṃ barhir ūrṇāmṛdu syonaṃ pitṛbhyas tvā bharāmy aham /
BhārŚS, 1, 10, 4.1 agnau sakṛd ācchinnaṃ prahṛtyādbhiḥ prokṣya dvandvaṃ piṇḍapitṛyajñapātrāṇi pratyudāharati //
Kāṭhakagṛhyasūtra
KāṭhGS, 18, 1.0 yajñiyasya vṛkṣasya prāgāyatāṃ śākhāṃ sakṛdācchinnāṃ sūtratantunā pracchādya sāvitreṇa kanyāyai prayacchati //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 11.0 apāṃ medhyaṃ yajñiyam iti pitṛbhyaḥ samūlam upamūlalūnaṃ vā sakṛd ācchinnaṃ barhir ācchidya tūṣṇīṃ saṃbharati paribhojanīyaṃ ca //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 4.1 sakṛd ācchinnasya barhiṣa ekapavitraṃ kṛtvā tūṣṇīṃ prokṣaṇīṃ saṃskṛtya pātrāṇi sakṛt prokṣati //
VārŚS, 1, 2, 3, 8.1 ghṛtenānutpūtena navanītena votpūtena śṛtam abhighārya dakṣiṇata udvāsyaikasphyāyām āsicya sakṛd ācchinnaṃ prokṣati //
VārŚS, 1, 6, 1, 36.0 aver anācchinnastukasyāntarā śṛṅgād ūrṇāstukāṃ kerugulgulv iti nābhyāṃ saṃbhārān nivapati //
Mahābhārata
MBh, 4, 42, 18.1 ācchinne godhane 'smākam api devena vajriṇā /
MBh, 5, 157, 9.2 ācchinnaṃ rājyam ākramya kopaṃ kasya na dīpayet //
MBh, 6, 44, 37.2 bāhubhiḥ subhujācchinnaiḥ pārśveṣu ca vidāritāḥ /
MBh, 13, 143, 8.2 yenācchinnaṃ tat tamaḥ pārtha ghoraṃ yat tat tiṣṭhatyarṇavaṃ tarjayānam //
Rāmāyaṇa
Rām, Yu, 87, 34.2 tāñ śarān rākṣasendrāya cikṣepācchinnasāyakaḥ //
Kāmasūtra
KāSū, 6, 4, 23.2 bhaveccācchinnasaṃdhānā na ca saktaṃ parityajet //
Matsyapurāṇa
MPur, 24, 43.1 rajiputraistadācchinnaṃ balādindrasya vaibhavam /
Garuḍapurāṇa
GarPur, 1, 65, 111.1 svalpāyuṣo bahucchinnā dīrghācchinnā mahāyuṣam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 5, 10.0 sakṛdācchinnān anuprahṛtya //