Occurrences

Mahābhārata
Rāmāyaṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 203, 10.2 dṛṣṭvā ca viśvakarmāṇaṃ vyādideśa pitāmahaḥ /
MBh, 3, 176, 48.2 nakulaṃ sahadevaṃ ca vyādideśa dvijān prati //
MBh, 3, 277, 37.3 vyādideśānuyātraṃ ca gamyatām ityacodayat //
MBh, 4, 63, 13.2 vyādideśātha tāṃ kṣipraṃ vāhinīṃ caturaṅgiṇīm //
MBh, 5, 196, 17.2 vyādideśa sabāhyānāṃ bhakṣyabhojyam anuttamam //
MBh, 6, 52, 1.3 anīkānyanusaṃyāne vyādideśātha bhārata //
MBh, 6, 71, 5.2 vyādideśa mahārāja rathino rathināṃ varaḥ //
MBh, 7, 108, 34.2 vepamāna iva krodhād vyādideśātha durjayam //
MBh, 7, 139, 28.2 vyādideśa tataḥ sainyaṃ tasmiṃstamasi dāruṇe //
MBh, 8, 31, 36.3 vyādideśa svasainyāni svayaṃ cāgāc camūmukham //
MBh, 9, 43, 49.2 tān sarvān vyādideśāsmai sarvabhūtapitāmahaḥ //
MBh, 12, 41, 12.2 yudhiṣṭhiro mahārājaḥ phalgunaṃ vyādideśa ha //
MBh, 12, 41, 13.2 dhaumyaṃ purodhasāṃ śreṣṭhaṃ vyādideśa paraṃtapaḥ //
MBh, 12, 67, 21.2 tābhyo manuṃ vyādideśa manur nābhinananda tāḥ //
MBh, 14, 86, 20.2 vyādideśānnapānāni śayyāścāpyatimānuṣāḥ //
MBh, 14, 86, 21.2 upetāḥ puruṣavyāghra vyādideśa sa dharmarāṭ //
Rāmāyaṇa
Rām, Bā, 51, 2.2 āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha //
Rām, Bā, 58, 6.2 vyādideśa mahāprājñān yajñasambhārakāraṇāt //
Rām, Bā, 66, 2.1 tataḥ sa rājā janakaḥ sacivān vyādideśa ha /
Rām, Ay, 3, 30.2 vyādideśa priyākhyebhyaḥ kausalyā pramadottamā //
Rām, Ār, 18, 17.2 vyādideśa kharaḥ kruddho rākṣasān antakopamān //
Rām, Su, 40, 23.2 vyādideśa mahātejā nigrahārthaṃ hanūmataḥ //
Rām, Su, 56, 107.3 vyādideśa susaṃkruddho balinaṃ yuddhadurmadam //
Rām, Yu, 4, 18.2 vyādideśa mahāvīryān vānarān vānararṣabhaḥ //
Rām, Yu, 27, 17.1 vyādideśa ca pūrvasyāṃ prahastaṃ dvāri rākṣasam /
Rām, Yu, 27, 18.2 vyādideśa mahāmāyaṃ rākṣasair bahubhir vṛtam //
Rām, Yu, 63, 23.2 vyādideśa hariśreṣṭhāñ jāmbavatpramukhāṃstataḥ //
Rām, Utt, 83, 5.2 sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ //
Bhāratamañjarī
BhāMañj, 7, 479.2 vyādideśānujānsapta tadguptyai kauraveśvaraḥ //