Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita

Mahābhārata
MBh, 7, 99, 25.2 trigartasenāpatinā svarathenāpavāhitaḥ //
MBh, 9, 41, 35.1 tato 'pavāhitaṃ dṛṣṭvā vasiṣṭham ṛṣisattamam /
Rāmāyaṇa
Rām, Ār, 51, 4.2 mamāpavāhito bhartā mṛgarūpeṇa māyayā /
Rām, Ār, 57, 23.2 mṛgarūpeṇa yenāham āśramād apavāhitaḥ //
Rām, Yu, 69, 10.2 vidheyāśvasamāyuktaḥ sudūram apavāhitaḥ //
Rām, Yu, 93, 4.2 tvayā śatrusamakṣaṃ me ratho 'yam apavāhitaḥ //
Rām, Yu, 93, 22.1 na mayā svecchayā vīra ratho 'yam apavāhitaḥ /
Rām, Utt, 28, 17.2 daiteyastena saṃgṛhya śacīputro 'pavāhitaḥ //
Daśakumāracarita
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 2, 228.1 tathā bruvāṇaśca pauramukhyaiḥ sāmarṣaṃ niṣidhyāpavāhito 'bhūt //