Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa

Avadānaśataka
AvŚat, 18, 3.9 sa bhagavatā pravrājita upasaṃpāditaś ca /
Mahābhārata
MBh, 1, 1, 117.1 yadāśrauṣaṃ nirjitasyādhanasya pravrājitasya svajanāt pracyutasya /
MBh, 1, 57, 68.22 vṛddhāṃ pravrājitāṃ vandhyāṃ patitāṃ ca rajasvalām /
MBh, 5, 26, 18.2 āttaiśvaryo dhṛtarāṣṭraḥ parebhyaḥ pravrājite vidure dīrghadṛṣṭau //
MBh, 5, 47, 9.1 yāṃ tāṃ vane duḥkhaśayyām uvāsa pravrājitaḥ pāṇḍavo dharmacārī /
MBh, 5, 54, 2.1 vanaṃ pravrājitān pārthān yad āyānmadhusūdanaḥ /
MBh, 5, 125, 9.2 ajeyā jayatāṃ śreṣṭha pārthāḥ pravrājitā vanam //
MBh, 7, 168, 10.1 vanaṃ pravrājitāścāsma valkalājinavāsasaḥ /
MBh, 7, 169, 36.1 pravrājitā vanaṃ sarve pāṇḍavāḥ saha kṛṣṇayā /
MBh, 8, 68, 35.2 naivāvatasthuḥ kuravaḥ samīkṣya pravrājitā devalokāś ca sarve //
Rāmāyaṇa
Rām, Ay, 9, 24.1 evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati /
Rām, Ay, 11, 5.2 hantānārye mamāmitre rāmaḥ pravrājito vanam //
Rām, Ay, 34, 21.1 sa tvayā nāvamantavyaḥ putraḥ pravrājito mama /
Rām, Ay, 42, 24.1 mithyā pravrājito rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ /
Rām, Ay, 52, 19.1 yadi pravrājito rāmo lobhakāraṇakāritam /
Rām, Ay, 71, 7.1 yathāgatir anāthāyāḥ putraḥ pravrājito vanam /
Rām, Ay, 72, 2.2 sa rāmaḥ sattvasampannaḥ striyā pravrājito vanam //
Rām, Ay, 80, 13.1 asmin pravrājite rājā na ciraṃ vartayiṣyati /
Rām, Ay, 84, 11.2 bhrātrā saha sabhāryo yaś ciraṃ pravrājito vanam //
Rām, Ār, 37, 14.2 iha pravrājito yuktas tāpaso 'haṃ samāhitaḥ //
Rām, Yu, 22, 23.2 diśaḥ pravrājitaḥ sarvair lakṣmaṇaḥ plavagaiḥ saha //
Saundarānanda
SaundĀ, 6, 23.2 bhrātrā kilāryeṇa tathāgatena pravrājito netrajalārdravaktraḥ //
Divyāvadāna
Divyāv, 2, 589.0 tato bhagavantamidamavocat labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvaṃ pūrvavat yāvat bhagavatā ehibhikṣukayā pravrājito yāvadevaṃ sthito buddhamanorathena //
Divyāv, 17, 144.1 kecit sakṛdāgāmiphale kecidanāgāmiphale kecit pravrājitaḥ //
Divyāv, 18, 158.1 paścādbhikṣuṇā pravrājitaḥ //
Divyāv, 18, 624.1 sa yadā dvirapi trirapi pravrajyāmāyācamāno 'pi bhikṣubhir na pravrājitas tadā amarṣajātaścintayituṃ pravṛtto yā api sarvasādhāraṇā pravrajyā tāmahamapyāyācanna labhāmi //
Harivaṃśa
HV, 26, 12.3 tābhyāṃ pravrājito rājyāj jyāmagho 'vasad āśrame //
Liṅgapurāṇa
LiPur, 1, 68, 34.2 taistu pravrājito rājā jyāmagho 'vasadāśrame //
Matsyapurāṇa
MPur, 44, 30.1 tebhyaḥ pravrājito rājyājjyāmaghastu tadāśrame /