Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ayurvedarasāyana
Sarvāṅgasundarā
Śārṅgadharasaṃhitā

Carakasaṃhitā
Ca, Nid., 3, 16.3 yaccānyadapyaviruddhaṃ manyeta tadapyavacārayedvibhajya gurulāghavamupadravāṇāṃ gurūnupadravāṃstvaramāṇaścikitsejjaghanyamitarān /
Ca, Nid., 3, 16.4 tvaramāṇastu viśeṣam anupalabhamāno gulmeṣvātyayike karmaṇi vātacikitsitaṃ praṇayet snehasvedau vātaharau snehopasaṃhitaṃ ca mṛdu virecanaṃ bastīṃśca amlalavaṇamadhurāṃśca rasān yuktyāvacārayet /
Ca, Vim., 2, 13.5 āmapradoṣajānāṃ punarvikārāṇām apatarpaṇenaivoparamo bhavati sati tvanubandhe kṛtāpatarpaṇānāṃ vyādhīnāṃ nigrahe nimittaviparītam apāsyauṣadham ātaṅkaviparītam evāvacārayed yathāsvam /
Ca, Vim., 8, 123.3 tato bhaiṣajyasya tīkṣṇamṛdumadhyavibhāgena traividhyaṃ vibhajya yathādoṣaṃ bhaiṣajyamavacārayediti //
Ca, Indr., 11, 22.2 khādīnāṃ yugapaddṛṣṭvā bheṣajaṃ nāvacārayet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 14.2 yuktyāvacārayet snehaṃ bhakṣyādyannena bastibhiḥ //
AHS, Sū., 23, 25.2 atyarthaśītalaṃ taptam añjanaṃ nāvacārayet //
AHS, Sū., 30, 52.4 apramatto bhiṣak tasmāt tān samyag avacārayet //
AHS, Śār., 2, 31.1 vṛddhipattraṃ hi tīkṣṇāgraṃ na yonāvavacārayet /
AHS, Cikitsitasthāna, 8, 37.2 atyarthaṃ mandakāyāgnes takram evāvacārayet //
AHS, Cikitsitasthāna, 10, 7.1 taccūrṇaṃ śākasūpānnarāgādiṣvavacārayet /
AHS, Cikitsitasthāna, 11, 44.1 iti rājānam āpṛcchya śastraṃ sādhvavacārayet /
AHS, Cikitsitasthāna, 15, 55.1 kṛte saṃsarjane kṣīraṃ balārtham avacārayet /
AHS, Cikitsitasthāna, 21, 55.1 śleṣmamedaḥkṣaye cātra snehādīn avacārayet /
AHS, Kalpasiddhisthāna, 3, 4.2 āśaye tiṣṭhati tatastṛtīyaṃ nāvacārayet //
AHS, Utt., 5, 48.2 sarpiḥpānādi mṛdvasmin bhaiṣajyam avacārayet //
AHS, Utt., 37, 22.2 svedālepanasekāṃstu koṣṇān prāyo 'vacārayet //
Suśrutasaṃhitā
Su, Sū., 11, 20.2 idamālepanaṃ tatra samagramavacārayet //
Su, Sū., 12, 29.1 snehadagdhe kriyāṃ rūkṣāṃ viśeṣeṇāvacārayet /
Su, Sū., 18, 14.1 na ca paryuṣitaṃ lepaṃ kadācidavacārayet /
Su, Sū., 46, 461.1 paścāccheṣān rasān vaidyo bhojaneṣvavacārayet /
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Cik., 1, 50.2 dihyād abahalān sekān suśītāṃścāvacārayet //
Su, Cik., 1, 60.2 haritālaṃ ca matimāṃstatastāmavacārayet //
Su, Cik., 3, 20.2 tasya śītān parīṣekān pradehāṃścāvacārayet //
Su, Cik., 3, 47.2 śītān pradehān sekāṃśca bhiṣak tasyāvacārayet //
Su, Cik., 5, 39.2 tadā snehādikaṃ karma punaratrāvacārayet //
Su, Cik., 6, 10.1 paraṃ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni bhavanti maraṇaṃ vā //
Su, Cik., 7, 33.1 tataḥ savye pārśve sevanīṃ yavamātreṇa muktvāvacārayecchastram aśmarīpramāṇaṃ dakṣiṇato vā kriyāsaukaryahetor ityeke yathā sā na bhidyate cūrṇyate vā tathā prayateta cūrṇam alpam apyavasthitaṃ hi punaḥ parivṛddhim eti tasmāt samastām agravakreṇādadīta strīṇāṃ tu bastipārśvagato garbhāśayaḥ saṃnikṛṣṭas tasmāt tāsām utsaṅgavacchastraṃ pātayet ato 'nyathā khalvāsāṃ mūtrasrāvī vraṇo bhavet puruṣasya vā mūtraprasekakṣaṇanān mūtrakṣaraṇam aśmarīvraṇād ṛte bhinnabastir ekadhāpi na bhavati dvidhā bhinnabastir āśmariko na sidhyati aśmarīvraṇanimittam ekadhābhinnabastir jīvati kriyābhyāsācchāstravihitacchedānniḥsyandaparivṛddhatvācca śalyasyeti /
Su, Cik., 8, 29.2 yadyanmṛdu ca tīkṣṇaṃ ca tattattasyāvacārayet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 21, 16.2 śodhanaṃ ropaṇaṃ caiva vīkṣya vīkṣyāvacārayet //
Su, Cik., 22, 23.1 uddhṛtyādhikadantaṃ tu tato 'gnimavacārayet /
Su, Cik., 25, 21.1 lākṣāviḍaṅgakalkena tailaṃ paktvāvacārayet /
Su, Cik., 31, 51.1 daśarātrāttataḥ snehaṃ yathāvadavacārayet /
Su, Cik., 32, 27.1 sarvān svedānnivāte ca jīrṇānnasyāvacārayet /
Su, Cik., 40, 34.2 lakṣaṇaṃ mūrdhnyatisnigdhe rūkṣaṃ tatrāvacārayet //
Su, Ka., 5, 33.1 pariṣekān pradehāṃśca suśītānavacārayet /
Su, Ka., 8, 40.2 digdhaviddhakriyāstatra yathāvadavacārayet //
Su, Ka., 8, 43.1 svedamālepanaṃ sekaṃ coṣṇamatrāvacārayet /
Su, Utt., 18, 37.2 tarpaṇoktena vidhinā yathāvadavacārayet //
Su, Utt., 21, 41.1 pramārjanaṃ dhāvanaṃ ca vīkṣya vīkṣyāvacārayet /
Su, Utt., 26, 40.1 dūrvāṃ punarnavāṃ caiva lepe sādhvavacārayet /
Su, Utt., 34, 4.2 kuṣṭhaṃ ca sarvagandhāṃśca tailārthamavacārayet //
Su, Utt., 39, 201.2 sarvadoṣasamutthe tu saṃsṛṣṭānavacārayet //
Su, Utt., 40, 180.2 kṛmigulmodarārśoghnīḥ kriyāścātrāvacārayet //
Su, Utt., 47, 53.2 rasavanti ca bhojyāni yathāsvamavacārayet //
Su, Utt., 60, 53.1 uddhūlane ślakṣṇapiṣṭaṃ pradehe cāvacārayet /
Su, Utt., 63, 4.2 rasabhedatriṣaṣṭiṃ tu vīkṣya vīkṣyāvacārayet //
Ayurvedarasāyana
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 2.0 yuktyā mātrākālakriyābhūmidehadoṣasvabhāvayā snehaṃ sarpirādikam avacārayet upayuñjīta //
SarvSund zu AHS, Sū., 16, 15.1, 5.0 tathā bastibhirnasyenābhyañjanena gaṇḍūṣeṇa ca snehamavacārayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 68.1 saghṛtānmudgavaṭakānvyañjaneṣvavacārayet /