Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka

Aitareyabrāhmaṇa
AB, 1, 1, 10.0 tad yad ghṛtaṃ tat striyai payo ye taṇḍulās te puṃsas tan mithunam mithunenaivainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 2, 39, 5.0 tūṣṇīṃśaṃsaṃ śastvā purorucaṃ śaṃsati retas tad vikṛtam prajanayati vikṛtir vā agre 'tha jātiḥ //
AB, 2, 39, 6.0 uccaiḥ purorucaṃ śaṃsaty uccair evainaṃ tat prajanayati //
AB, 2, 39, 7.0 dvādaśapadām purorucāṃ śaṃsati dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ so 'sya sarvasya prajanayitā sa yo 'sya sarvasya prajanayitā sa evainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 3, 19, 2.0 janiṣṭhā ugraḥ sahase turāyeti sūktam śaṃsati tad vā etad yajamānajananam eva sūktaṃ yajamānaṃ ha vā etena yajñād devayonyai prajanayati //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 6, 9, 7.0 tad yad etāni kevalasūktāny anvāha yajamānam eva tad garbham bhūtam prajanayati yajñād devayonyai //
AB, 6, 29, 1.0 sukīrtiṃ śaṃsati devayonir vai sukīrtis tad yajñād devayonyai yajamānam prajanayati //
Gopathabrāhmaṇa
GB, 1, 2, 15, 16.0 yat saṃvatsara ṛcāgnau samidham ādadhāti prajananād evainaṃ tat prajanayitā prajanayati //
GB, 2, 1, 10, 8.0 tasmād evāsmai mithunāt paśūn prajanayati //
GB, 2, 1, 19, 14.0 athaitaṃ daivaṃ garbhaṃ prajanayati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 2, 9.8 atha yan nidhanam upaiti reta eva tena vikṛtam prajanayati /
JUB, 3, 34, 4.2 saptakṛtva udgātātmānaṃ ca yajamānaṃ ca śarīrāt prajanayati //
Jaiminīyabrāhmaṇa
JB, 1, 199, 9.0 yad adhikarṇyā somaṃ krīṇanti yajamāna enaṃ tena prajanayati //
JB, 1, 199, 10.0 yat savanātsavanāt somam atirecayanty adhvaryur enaṃ tena prajanayati //
JB, 1, 199, 11.0 yaj janadvatīṣu stuvanty udgātainaṃ tena prajanayati //
JB, 1, 199, 12.0 yat sarvāṇi rūpāṇy anuśasyante hotainaṃ tena prajanayati //
JB, 1, 250, 4.0 tad v evāhur yat sa trivṛt stomo gāyatrīṃ skandati kiṃ sā tataḥ prajanayatīti //
JB, 1, 250, 7.0 sā puronuvākyāṃ prajanayati puronuvākyā yājyāṃ yājyā vaṣaṭkāraṃ vaṣaṭkāra āhutīr āhutayo dakṣiṇā dakṣiṇāḥ svargaṃ lokam //
Kauṣītakibrāhmaṇa
KauṣB, 4, 5, 16.0 tad yad adhvaryur havīṃṣi prajanayati tat prajātyai rūpam //
Kauṣītakyupaniṣad
KU, 1, 2.3 tān aparapakṣeṇa prajanayati /
Kāṭhakasaṃhitā
KS, 6, 5, 38.0 taṃ garbhiṇyā vācā mithunayā prajanayati //
KS, 6, 5, 49.0 taṃ garbhiṇyā vācā mithunayā prātaḥ prajanayati //
KS, 7, 9, 14.0 brahmaṇa evainā yoneḥ prajanayati //
KS, 7, 15, 21.0 prajananād evainaṃ prajanayitā prajanayati //
KS, 8, 8, 50.0 paśūn evāsmai tena prajanayati //
KS, 8, 8, 54.0 prajām evāsmai tena prajanayati //
KS, 9, 3, 25.0 prajananād evainaṃ prajanayitā prajanayati //
KS, 9, 15, 27.0 reta eva prasiktaṃ hotā prajanayati //
KS, 10, 11, 34.0 pūṣā prajanayati //
KS, 11, 2, 37.0 svād evainān yoneḥ prajanayati //
KS, 11, 5, 88.0 agniḥ prajanayati //
KS, 12, 8, 18.0 tasmād evāsmai mithunāt paśūn prajanayati //
KS, 12, 8, 27.0 tasmād evāsmai mithunāt paśūn prajanayati //
KS, 12, 8, 46.0 saṃvatsaram evāsmai madhyataḥ kalpayitvāthainam etasmān mithunāt punaḥ prajanayati //
KS, 12, 8, 66.0 yatraivaināñ jaghanyaṃ paśyati tata enān punaḥ prajanayati //
KS, 12, 13, 46.0 pūṣā prajanayati //
KS, 13, 6, 16.0 so 'smā etasmān mithunāt paśūn prajanayati //
KS, 13, 7, 84.0 so 'smā etasmān mithunāt paśūn prajanayati //
KS, 19, 4, 52.0 janiṣṭa hi jenyo agre ahnām iti devamanuṣyān evāsmin saṃsannān prajanayati //
KS, 20, 6, 39.0 iyaṃ prajanayati //
KS, 20, 9, 10.0 yāvān eva paśus taṃ prajanayati //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 4, 34.0 yat pañcakapālaḥ prajananād evainaṃ prajanayitā prajanayati //
MS, 1, 8, 5, 7.0 mithunayā vācā mithunaṃ prajanayati //
MS, 1, 8, 7, 15.0 vyuṣṭāyāṃ prātaḥ vṛddhān garbhān prajanayati //
MS, 1, 8, 8, 11.1 svebhya evainaṃ yonibhyo 'dhi prajanayati /
MS, 1, 8, 9, 43.0 tad enaṃ svād yoneḥ prajanayati //
MS, 1, 8, 9, 45.0 svād evainaṃ yoneḥ prajanayati //
MS, 1, 10, 13, 23.0 ubhayīr eva prajāḥ prajanayaty atrīś cādyāś ca //
MS, 1, 10, 17, 15.0 tān vā etat prajanayati //
MS, 2, 1, 4, 48.0 pūṣā paśūn prajanayati //
MS, 2, 2, 4, 30.0 pūṣā paśūn prajanayati //
MS, 2, 2, 4, 42.0 so 'smai paśūn prajanayati //
MS, 2, 3, 5, 20.0 asyām evainam adhi prajanayati //
MS, 2, 3, 6, 22.0 so 'smai paśūn prajanayati //
MS, 2, 5, 1, 13.0 pūṣā paśūn prajanayati //
MS, 2, 5, 1, 31.0 so 'smai paśūn prajanayati //
MS, 2, 5, 3, 40.0 so 'smai paśūn prajanayati //
MS, 2, 5, 5, 28.0 tam eva bhāgadheyenopāsarat so 'smai paśūn prajanayati //
MS, 2, 5, 11, 52.0 so 'smai paśūn prajanayati //
MS, 4, 4, 1, 4.0 atha yat tasya gṛhṇāti yo 'nvīpam īrayati māhiṣaṃ tena tokaṃ prajanayati //
MS, 4, 4, 1, 8.0 atha yat parivāhiṇīnāṃ pārevasyantyās tena tokaṃ prajanayati //
Pañcaviṃśabrāhmaṇa
PB, 7, 9, 20.0 āpo vai revatyaḥ paśavo vāmadevyam adbhya evāsmai paśūn prajanayati //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 9.5 yo 'smai prajāṃ paśūn prajanayatīti /
TB, 1, 1, 9, 10.3 saṃvatsaram eva tad reto hitaṃ prajanayati /
TB, 2, 1, 2, 11.6 prajā evāsmai prajanayati /
TB, 2, 1, 4, 4.8 prajanayaty eva tat /
TB, 2, 1, 9, 2.9 reta eva hitaṃ prajanayati /
Taittirīyasaṃhitā
TS, 2, 1, 1, 3.3 sa evāsmai prāṇāpānābhyām prajām prajanayati /
TS, 2, 1, 1, 5.3 sa evāsmai prajām paśūn prajanayati /
TS, 2, 1, 1, 6.8 soma evāsmai reto dadhāti pūṣā paśūn prajanayati /
TS, 2, 1, 2, 8.2 soma evāsmai reto dadhāty agniḥ prajām prajanayati /
TS, 2, 1, 8, 4.3 sa evāsmai paśūn mithunān prajanayati /
TS, 2, 2, 4, 4.4 agnir evāsmai prajām prajanayati /
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 2, 2, 5, 2.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva bhāgadheyena śamayati so 'smai śāntaḥ svād yoneḥ prajām prajanayati vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 7, 1.7 svād evāsmai yoneḥ paśūn prajanayati /
TS, 2, 2, 9, 4.2 dhenvai vā etad reto yad ājyam anaḍuhas taṇḍulā mithunād evāsmai cakṣuḥ prajanayati /
TS, 2, 2, 10, 3.3 somāraudraṃ caruṃ nirvapet prajākāmaḥ somo vai retodhā agniḥ prajānām prajanayitā soma evāsmai reto dadhāty agniḥ prajām prajanayati vindate //
TS, 5, 1, 4, 60.1 devamanuṣyān evāsmai saṃsannān prajanayati //
TS, 5, 2, 10, 8.1 paśūn evāsmai prajanayati //
TS, 5, 3, 1, 22.1 atho prajanayaty evainān //
TS, 6, 3, 5, 3.7 chandobhir evainam prajanayati /
TS, 6, 4, 1, 14.0 antarikṣeṇaivāsmai prajāḥ prajanayati //
TS, 6, 4, 1, 17.0 savitṛprasūta evāsmai prajāḥ prajanayati //
TS, 6, 4, 1, 19.0 ahorātrābhyām evāsmai prajāḥ prajanayati //
TS, 6, 4, 3, 37.0 atho svād evainā yoneḥ prajanayati //
TS, 6, 4, 11, 35.0 prajanayaty eva tat //
TS, 6, 5, 7, 18.0 yat savitṛpātreṇa vaiśvadevaṃ kalaśād gṛhṇāti savitṛprasūta evāsmai prajāḥ prajanayati //
TS, 6, 5, 8, 24.0 brahmaṇaivāsmai prajāḥ prajanayati //
TS, 6, 5, 8, 30.0 prajā evāsmai prajanayati //
TS, 6, 6, 5, 11.0 prajanayati pauṣṇena //
TS, 6, 6, 5, 14.0 brahmaṇaivāsmai prajāḥ prajanayati //
TS, 6, 6, 5, 17.0 prajā evāsmai prajanayati //
TS, 6, 6, 11, 25.0 savanāt savanād evainam prajanayati //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 4, 4.2 bhūmā vai barhir bhūmānam evaitat prajanayati tasmādbarhiryajati //
ŚBM, 3, 8, 2, 5.2 yoṣā vai patnī yoṣāyai vā imāḥ prajāḥ prajāyante tad enam etasyai yoṣāyai prajanayati tasmātpatnyupaspṛśati //
ŚBM, 3, 8, 4, 12.2 antarikṣaṃ vā anu prajāḥ prajāyante 'ntarikṣam evaitad anu prajanayati //
ŚBM, 3, 8, 4, 13.1 devaṃ savitāraṃ gaccha svāheti savitā vai devānām prasavitā savitṛprasūta evaitatprajanayati //
ŚBM, 3, 8, 4, 15.2 ahorātre vā anu prajāḥ prajāyante 'horātre evaitadanu prajanayati //
ŚBM, 3, 8, 4, 16.2 sapta vai chandāṃsi sapta grāmyāḥ paśavaḥ saptāraṇyās tān evaitad ubhayānprajanayati //
ŚBM, 4, 5, 5, 11.6 etad vā enā bhavati yad enāḥ prajanayati //
ŚBM, 6, 4, 4, 20.2 tad yad evāsyātropanaddhasya saṃśucyati tām evāsmād etacchucam bahirdhā dadhāty atho etasyā evainametadyoneḥ prajanayati //
ŚBM, 10, 4, 2, 31.3 ātmana evainaṃ tan nirmimīta ātmanaḥ prajanayati /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 3.0 tān aparapakṣeṇa prajanayati //